गुणन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणन¦ n. (-नं)
1. Describing, relating to qualities.
2. Enumerating.
3. Mulitiplication. E. गुण to number, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणनम् [guṇanam], [गुण्-ल्युट्]

Multiplication.

Enumeration.

Describing merits or qualities, pointing out or enumerating merits; इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके Gīt.7.

Reiterated study, repetition. -नी Examining books, studying; collating and correcting copies to determine the value of variants.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणन n. multiplication

गुणन n. enumeration W.

गुणन n. pointing out merits or virtues Gi1t. vii , 29

गुणन n. reiterated study , repetition Gal.

"https://sa.wiktionary.org/w/index.php?title=गुणन&oldid=333120" इत्यस्माद् प्रतिप्राप्तम्