गुणनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणनम् [guṇanam], [गुण्-ल्युट्]

Multiplication.

Enumeration.

Describing merits or qualities, pointing out or enumerating merits; इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके Gīt.7.

Reiterated study, repetition. -नी Examining books, studying; collating and correcting copies to determine the value of variants.

"https://sa.wiktionary.org/w/index.php?title=गुणनम्&oldid=333125" इत्यस्माद् प्रतिप्राप्तम्