गुणवचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणवचन¦ पु॰ गुणमुक्तवान् वच--कर्त्तरि भूते ल्यु। गुणवद्द्रव्यवाचके शुक्लादौ शब्दे।
“वोतो गुणवचनस्य” पा॰। अत्रविशेषणतया गुणवचनानामेव तथात्वं तेन गुणिवाच-कत्वे सति गुणवाचकत्वं गुणवचनत्वम्। ततो मृद्वादिप-दानामेव तथात्वम् रूपादिपदानान्तु केवलगुणवाचकत्वात्न गुणवचनत्वमिति बोध्यम्। गुणमुक्तवान् इति भूत एवल्युट् तेन यदा कदाचिद्गुणवाचकत्वे सति इदानीं गुण-वचनत्वमिति शेख
“तृतीया तत् कृतार्थेन गुणवचनेन” पा॰।
“गुणश्चात्र धर्ममात्रं तेन शङ्कुलाखण्ड इत्याद्युदाहृतौखण्डनस्य क्रियारूपत्वेऽपि नासङ्गतिः”
“गुणवचनब्रा-ह्मणादिभ्यः ष्यञ्” पा॰। अत्र विशेषणमात्रपरम् गुण-वचनं ग्राह्यम् तेन जडस्य भावः जाड्यम् इति वैशि-ष्ट्यमित्यादिसिद्धिः
“अजादी गुणवचनादेव” पा॰ अत्रापिविशेषणतयैव गुणवाचिनां द्रव्यपरत्वे इष्ठनीयसुनौन गुणपरत्वे इत्याकरे स्थितम्
“प्रकारे गुणवचनस्य” पा॰ द्वित्वम्। पटुप्रकारः पटुपटुः इत्यादि। [Page2607-a+ 38] गुणवचनशब्दे परे विस्पष्टादीनामाद्युदात्तता विस्पष्ट-कटुकम्” सि॰ कौ॰ ण्वुल्। गुणवाचकोऽप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणवचन/ गुण--वचन n. " word denoting a quality " , an attributive , adjective Pa1n2.

गुणवचन/ गुण--वचन mfn. denoting a quality , used as an adjective , iv , 1 , 42 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=गुणवचन&oldid=499326" इत्यस्माद् प्रतिप्राप्तम्