गुणसंख्यान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणसंख्यान¦ न॰ गुणाः संख्यायन्तेऽनेन सम्--ख्याकरणे ल्युट्

६ त॰। सांख्यप्रातञ्जलशास्त्रे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणसंख्यान/ गुण--संख्यान n. the (enumeration i.e. the) theory of the 3 essential properties Bhag. xviii , 19

गुणसंख्यान/ गुण--संख्यान n. the appearance of a quality BhP. v , 17 , 17 ( ifc. with सर्व-).

"https://sa.wiktionary.org/w/index.php?title=गुणसंख्यान&oldid=333532" इत्यस्माद् प्रतिप्राप्तम्