गुणा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणा, स्त्री, (गुणाः सूक्ष्मतन्तवः सन्त्यस्याः । “अर्श आदिभ्योऽच् ।” ५ । २ । १२७ । इत्यच् । स्त्रियां टाप् ।) दूर्व्वा । मांसरोहिणी । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणा¦ स्त्री गुणोऽस्त्यस्याः अच्।

१ दूर्वायां

२ मांसरोहिण्याञ्चराजनि॰। तयोर्बहुतन्तुमत्त्वात्तथात्वम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणा f. Sanseviera Roxburghiana L.

गुणा f. the plant मांसरोहिणीL.

गुणा f. N. of a princess Ra1jat. iv , 695 (See. निर्-, वि-, स-; गौण.)

"https://sa.wiktionary.org/w/index.php?title=गुणा&oldid=333612" इत्यस्माद् प्रतिप्राप्तम्