गुणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणी, [न्] पुं, (गुणो ज्या विद्यतेऽस्य । गुण + इनिः ।) धनुः । इति त्रिकाण्डशेषः ॥ (गुणास्ते तु दाक्षिण्यादयो विद्यन्तेऽस्येति ।) गुणविशिष्टे त्रि । यथा । गुणिगणगणनारम्भे न पतति कठिनी ससम्भ्रमाद्यस्य । तेनाम्बा यदि सुतिनी वद बन्ध्या कीदृशी नाम ॥ इति हितोपदेशः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुणी in comp. for ण.

"https://sa.wiktionary.org/w/index.php?title=गुणी&oldid=499327" इत्यस्माद् प्रतिप्राप्तम्