गुण्ठन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुण्ठनम् [guṇṭhanam], 1 Concealing, covering, hiding.

Smearing, as in भस्मगुण्ठनम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुण्ठन n. concealing , covering with (in comp. ) Prab. ii , 26 ( v.l. गुण्डन)

"https://sa.wiktionary.org/w/index.php?title=गुण्ठन&oldid=333972" इत्यस्माद् प्रतिप्राप्तम्