गुण्डक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुण्डकः, पुं, (गुण्ड + संज्ञायां कन् । गुडि + ण्वुल् वा ।) मलिनः । धूली । कलोक्तिः । स्नेहपात्रम् । इति मेदिनी । के । ८३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुण्डक¦ त्रि॰ गुडि--ण्वुल्।

१ मलिने।

२ धूलौ

३ कलोक्तौ

४ स्नेहपात्रे च पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुण्डक¦ m. (-कः)
1. Dust, powder.
2. Dirty meal.
3. An oil vessel.
3. A low tone. E. गुडि to surround, &c. affix ठुन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुण्डकः [guṇḍakḥ], 1 Dust, power.

An oil-vessel.

A soft or low pleasing tone.

Dirty flour or meal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुण्डक m. dust , powder Kr2ishis. xxi , 2

गुण्डक m. an oil vessel L.

गुण्डक m. a low pleasing tone L.

गुण्डक m. = मलिनL.

"https://sa.wiktionary.org/w/index.php?title=गुण्डक&oldid=334005" इत्यस्माद् प्रतिप्राप्तम्