गुध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुध् [gudh], I. 4 P. (गुध्यति, गुधित) To wrap up, cover, envelop, clothe. -II. 9 P. (गुध्नाति) To be angry. -III. 1 Ā. (गोधते) To play, sport.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुध् cl.4 P. ध्यति( ind.p. गुधित्वाPa1n2. 1-2 , 7 ; See. उप-गुध) , to wrap up , envelop , cover , clothe( cf. गुण्ठ्) Dha1tup. xxvi , 13 : cl.9 P. ध्नाति, to be angry , xxxi , 45 : cl.1 A1. गोधते, to play , sport( cf. गूर्द्, गुद्) , ii , 23 ; ([ cf. Gk. ? ; Old Germ. hu1t ; Germ. haut ; Angl.Sax. hyde , hyd ; Lat. cutis ?])

"https://sa.wiktionary.org/w/index.php?title=गुध्&oldid=334289" इत्यस्माद् प्रतिप्राप्तम्