गुन्द्राल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुन्द्रालः, पुं, (गुन्द्रं नीडनिर्म्माणार्थं तृणादिकं आलाति आदत्ते इति । आ + ला + कः ।) जीवञ्जीवपक्षी । इतिं हेमचन्द्रः । ४ । ४०६ ॥ गुन्दालोऽपि पाठः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुन्द्राल¦ m. (-लः) A sort of bird: see गुन्दाल।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुन्द्राल m. a sort of pheasant L.

"https://sa.wiktionary.org/w/index.php?title=गुन्द्राल&oldid=334349" इत्यस्माद् प्रतिप्राप्तम्