गुप्तचर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुप्तचरः, पुं, (गुप्तः योगेनात्मसंवृतः सन् स्वयंविष्णु- रपि सर्व्वैश्वर्य्यमाच्छाद्य नररूपेण चरतीत्यर्थः ।) वलदेवः । इति त्रिकाण्डशेषः ॥ (कर्म्मधारय- समासे तु राज्ञां गूढचरः । गुप्तश्चरो यस्य इति विग्रहे राजानमेव बोधयति ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुप्तचर¦ त्रि॰ गुप्तश्चरो यस्य।

१ गूढभावेन चरपेरके।

२ बल-भद्राख्ये यदुवंश्ये पु॰ त्रिका॰। कर्म्म॰।

३ गूढे दूतभेदे पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुप्तचर¦ mfn. (-रः-री-रं) Who or what goes secretly. m. (-रः) A name of BALARAMA. E. गुप्त and चर who goes, or चरट् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुप्तचर/ गुप्त--चर m. " going secretly " , बल-रामL.

"https://sa.wiktionary.org/w/index.php?title=गुप्तचर&oldid=499331" इत्यस्माद् प्रतिप्राप्तम्