गुप्ता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुप्ता, स्त्री, (गुप्त + टाप् ।) कपिकच्छुः । इति राजनिर्घण्टः ॥ परकीयान्तर्गतनायिकाभेदः । तस्या लक्षणम् । मैथुनगोपनम् । सा च त्रिधा । वृत्तसुरतगोपना १ वर्त्तिष्यमाणसुरतगोपना २ वृत्तवर्त्तिष्यमाणसुरतगोपना ३ । इति रसमञ्जरी ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुप्ता f. a married woman who withdraws from her lover's endearments L.

"https://sa.wiktionary.org/w/index.php?title=गुप्ता&oldid=334522" इत्यस्माद् प्रतिप्राप्तम्