सामग्री पर जाएँ

गुम्फ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुम्फः, पुं, (गुम्फ + घञ् ।) ग्रन्थनम् । (यथा, रावणकृतशिवताण्डवे । १३ । “निगुम्फनिर्भरक्षरन्मधूष्ठिकामनोहरम् ॥” तथाच आर्य्यासप्तशत्याम् । ६०६ । “सततमरुणितमुखे सखि ! निगिरन्ती गिरां गुम्फम् ॥”) बाहोरलङ्कारः । इति मेदिनी । फे । २ । श्मश्रु । इति शब्दरत्नावली ॥ गो~प इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुम्फ¦ ग्रन्थने तुदा॰ पर॰ सक॰ सेट्। गुम्फति अगुम्फीत्। जुगुम्फ गुम्फितः। मोपधत्वात् गुम्फित्वा क्विपि गुन्गुमौ गुम इति।

गुम्फ¦ पु॰ गुम्फ--घञ्।

१ ग्रन्थने,

२ बाहोर्भूषणे मेदि॰

३ श्मश्रुणि च शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुम्फ¦ r. 6th cl. (गुम्फति) To string together as a garland, &c.

गुम्फ¦ m. (-म्फः)
1. Tying, stringing as a garland, &c.
2. A bracelet.
3. A whisker, a mustachio. E. गुम्फ to tie or string, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुम्फः [gumphḥ], [गुम्फ्-घञ्]

Tying, stringing together. गुम्फो वाणीनाम् B. R.1.1.

Putting together, composing, arrangement.

A bracelet.

A whisker, a mustachio.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुम्फ m. tying or stringing as a garland L.

गुम्फ m. stringing , filing , combining with each other Ba1lar. i , 1 Kuval. 289 ; 319

गुम्फ m. a bracelet L.

गुम्फ m. a whisker L.

"https://sa.wiktionary.org/w/index.php?title=गुम्फ&oldid=334614" इत्यस्माद् प्रतिप्राप्तम्