गुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुर, ई य ङ वधे । गत्याम् । इति कविकल्पद्रुमः ॥ (दिवां-आत्मं-सकं-सेट् ॥)

गुर, ङ ई शि उद्यमे । इति कविकल्पद्रुमः ॥ (तुदां- आत्मं-अकं-सेट् ।) ह्रस्वी । ङ शि, गुरते अगुरिष्ट । ई, गूर्णः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुर¦ बधे गत्याञ्च दिवा॰ आत्म॰ सक॰ सेट्। गूर्य्यते अगो-रिष्ट। जुगोर। ईदित् गूर्ण्णः। गोरणम्।

गुर¦ उद्यमे तुदा॰ कुटा॰ आत्म॰ अक॰ सेट्। गुरते अगुरिष्टजुगोर गुरणम् ईदित् गूर्णः। वेदे तु नि॰ गूर्त्त इत्येव।
“इषो हवो गूर्त्ततमाः” ऋ॰

१ ।

१६

७ ।

१ ।
“गूर्वी रुषसःशरदश्च गूर्त्ताः” ऋ॰

४ ।

१९ ।

८ ।
“अवगूर्य्य चरेत् कृच्छ्र-मतिकृच्छ्रं निपातने” स्मृतिः।
“यो ब्राह्मणायाव-गुरेत् तं शतेन यातायात्” श्रुतिः छान्दसः पदव्यत्ययः। एवं
“न कदाचिद् द्विजे तस्माद्विद्वानवगुरेदपि” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुर¦ r. 1st cl. (गोरति) r. 6th cl. (-ई) गुरी (गुरते) To make an effort or exertion.

"https://sa.wiktionary.org/w/index.php?title=गुर&oldid=334651" इत्यस्माद् प्रतिप्राप्तम्