गुरुघ्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुरुघ्नः, पुं, (गुरून् पराक्रान्तानपि यज्ञघ्नान् राक्षसादीन् हन्ति निराकरोतीत्यर्थः । हन् + टक् ।) गौरसर्षपः । इति राजनिर्घण्टः । गुरुहन्तरि त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुरुघ्न¦ पु॰ गुरुं गुरुतां हन्ति हन--ढक्।

१ गौरसर्षपे राजनि॰

२ गुरुहन्तार त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुरुघ्न¦ mfn. (-घ्नः-घ्नी-घ्नं) Destroying a spiritual parent. m. (-घ्नः) White mustard, E. गुरु and घ्न who or what destroys.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुरुघ्न/ गुरु--घ्न m. " killing a spiritual teacher " , white mustard L.

"https://sa.wiktionary.org/w/index.php?title=गुरुघ्न&oldid=334775" इत्यस्माद् प्रतिप्राप्तम्