गुरुता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुरुता [gurutā] त्वम् [tvam], त्वम् 1 Weight, heaviness.

Burden, trouble.

Dignity, greatness; U.6.19; लोके गुरुत्वं विपरीततां वा स्वचेष्टितान्येव नरं नयन्ति H.2.46; Śi.16.27.

Respectability, venerableness.

The office of a teacher; Ks.19.

Importance.

Universal gravitation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुरुता/ गुरु--ता f. weight , heaviness S3ak. ii , 2 Sus3r.

गुरुता/ गुरु--ता f. " heaviness " and " dignity " Sa1h. iii , 52 a/b

गुरुता/ गुरु--ता f. burden , trouble R. ii , 27 , 22

गुरुता/ गुरु--ता f. importance S3is3. ix , 22

गुरुता/ गुरु--ता f. the office of a teacher Katha1s. xix.

"https://sa.wiktionary.org/w/index.php?title=गुरुता&oldid=334842" इत्यस्माद् प्रतिप्राप्तम्