गुर्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुर् [gur], I. 6 Ā. [गुरते, गूर्त-गूर्ण]

To make an effort or exertion. -II. 4 Ā. (p. p. गूर्ण)

To hurt, kill, injure.

To go. -Caus.

to raise, lift up.

To eat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुर् (See. 1. गॄ) cl.6. गुरते, to raise , lift up (or " to make effort ") Dha1tup. xxviii , 103 ; (See. अति-, अप-, अभि-, अव-, आ-, उद्-, प्र-): गुर्, or गूर्cl.4. गूर्यते, to hurt , xxvi , 45 ; to go ib. : Caus. गोरयतेor गूरय्, to raise , lift up (or " to make effort ") , xxxiii , 21 ; to eat ib. (See. गूर्.)

"https://sa.wiktionary.org/w/index.php?title=गुर्&oldid=335305" इत्यस्माद् प्रतिप्राप्तम्