गुल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुलः, पुं, (गुड + डलयोरैक्याड्डकारस्य लत्वम् ।) ऐक्षवः । गुडः । इति मेदिनी । ले । १३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुल¦ पु॰ गुड + डस्थ लः।

१ ऐक्षवे गुडे

२ स्नुहीवृक्षे स्त्री टाप् मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुल¦ m. (-लः) Raw unrefined sugar, molasses. f. (-ला) A plant, (Euphor- bia tirucalli:) see स्नुही। (-ली)
1. A pill, a bolus, any small globu- lar substance.
2. Small pox. E. गुड to surround, &c. affixes क and and टाप्, or ङीष्, ड changed to ल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुलः [gulḥ], 1 Molasses; cf. गुड.

the glans penis.

Clitoris.

ली A pill.

Small-pox.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुल m. (= गुड)raw or unrefined sugar , molasses L.

गुल m. the glans penis L.

गुल m. the clitoris L.

"https://sa.wiktionary.org/w/index.php?title=गुल&oldid=499337" इत्यस्माद् प्रतिप्राप्तम्