गुलिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुलिका¦ स्त्री गुडः गोलाकारः अस्त्यस्य ठन्।

१ गुटिकायांगोलाकारायां वटिकायां (वसन्त)

२ रोगभेदे च मेदि॰।
“घृतेन गुडयुक्तेन गोलकुष्माण्डखण्डकान्। रन्धितान्जीरमरिचैरिमांस्तु गुलिकां विदुः” इत्युक्ते

३ पक्वकुष्मा-ण्डभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुलिका¦ f. (-का) A small ball. E. कन् added to गुली।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुलिका [gulikā], 1 A ball; त्वद्गुच्छावलिमौक्तिकानि गुलिकास्तं राजहंसं विभोः N.3.127; a bead; वैढूर्यगुलिकाचितम् Rām.3.64. 44.

A pearl.

A bullet; एकापि गुलिका तत्र नलिका- यन्त्रनिर्गता Śiva. B. -Comp. -क्रीडा playing with a ball.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुलिका f. (= गुडिका)a ball (as a missile) Naish. iii , 127

गुलिका f. a small ball or globule Ka1d. ( ifc. )

गुलिका f. a ball for playing with Katha1s. lxv

गुलिका f. a pearl( v.l. for गुटिका)

गुलिका f. a pill Katha1s. lxxxix Ka1lac.

गुलिका f. " a kernel "See. गुडिका

गुलिका f. a head (of cattle) A1ryabh.

गुलिका f. See. गुल.

"https://sa.wiktionary.org/w/index.php?title=गुलिका&oldid=335460" इत्यस्माद् प्रतिप्राप्तम्