गुलुञ्छः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुलुञ्छः, पुं, (गुण्डति गोलाकारेण वेष्टयतीति गुड + क्विप् गुड् तं तदाकारं उञ्छति आदत्ते उपार्ज्जयति वा । उछि “कर्म्मण्यण् ।” ३ । २ । १ । इति अण् । ततो डस्यलत्वे साघुः ।) गुच्छः । इति हेमचन्द्रः । ४ । १९२ ॥

"https://sa.wiktionary.org/w/index.php?title=गुलुञ्छः&oldid=132153" इत्यस्माद् प्रतिप्राप्तम्