गुल्फ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुल्फः, पुं, (गल + “कलिगलिभ्यां फगस्योच्च ।” उणां । ५ । २६ । इति फक् अकारस्योत्वं च ।) पादग्रन्थिः । तत्पर्य्यायः । घुठिका २ । इत्य- मरः । २ । ६ । ७२ ॥ चरणग्रन्थिः ३ घुटिकः ४ घुण्टकः ५ घुण्टः ६ । इति हेमचन्द्रः । ३ । २७९ ॥ (यथा, गोः रामायणे । ६ । २३ । १२ । “समावेतौ करौ पादौ गुल्फौ चावनतौ मम ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुल्फ पुं।

पादग्रन्थी

समानार्थक:घुटिका,गुल्फ

2।6।72।1।2

तद्ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरधः। जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुल्फ¦ पु॰ गुल--फक् नि॰ अस्योच्च। पादग्रन्थौ।
“षष्ठ्य-ङ्गुलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयम्” याज्ञ॰।
“आगुल्फकीर्णापणमार्गपुष्पम्” कुमा॰।
“गुल्फैरतितनुभिरतिवृहद्भिर्वा” वृ॰ स॰

६१ अ॰। गुल्फस्य मूलंकर्णा॰ जाहच्। गुल्फजाह गुल्फमूले न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुल्फ¦ m. (-ल्फः) The ankle. E. गल् to go, affix फक्, and उ sustituted for the penultimate.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुल्फः [gulphḥ], The ankle; आगुल्फकीर्णापणमार्गपुष्पम् Ku.7.55; गुल्फावलम्बिना K.1. -Comp. -दध्न a. reaching down the ankle; कीलालव्यतिकरगुल्फदध्नपङ्कः Māl.3.17. -वलयम् a. anklet; विस्फुरद्गुल्फवलयम् ... Śiva. B.6.88.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुल्फ m. (= कुल्फ; गल्Un2. v ) the ancle AV. x , 2 , 1 f. Kaus3. Ya1jn5. iii , 86 MBh. etc. ( ifc. f( आ). [ Pa1n2. 4-1 , 54 Ka1s3. ] MBh. iv , 253 ).

"https://sa.wiktionary.org/w/index.php?title=गुल्फ&oldid=335551" इत्यस्माद् प्रतिप्राप्तम्