गुहा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुहा, स्त्री (गुह् + कः टाप् च ।) सिंहपुच्छी- लता । गर्त्तः । पर्व्वतादेर्गह्वरम् । इति मेदिनी । हे । ४ । (यथा, रामायणे । १ । १ । ७० । “किष्किन्ध्यां रामसुग्रीवौ जग्मतुस्तौ गुहां तदा ॥”) शेषस्य पर्य्यायः । विलम् २ शिलासन्धिः ३ देव- खातम् ४ गह्वरम् ५ । शालपर्णीवृक्षः ६ । इति राजनिर्घण्टः ॥ (हृदयम् । यथा, शतपथ- ब्राह्मणे । ११ । २ । ६ । ५ । “तस्मादिदं गुहाहृदयम् ॥” गूढा ज्ञातृज्ञान- ज्ञेयपदार्थाः अस्यां गूहतेऽस्यामात्मा इति वा । गुह + भिदादित्वादधिकरणे अङ् टाप् च । बुद्धिः । यथा, श्वेताश्वतरोपनिषदि । “अणोरणीयान् महतो महीयान् आत्मा गुहायां निहितोऽस्य जन्तोः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुहा स्त्री।

गिरिबिलम्

समानार्थक:देवखात,बिल,गुहा,गह्वर

2।3।6।1।5

दरी तु कन्दरो वा स्त्री देवखातबिले गुहा। गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः॥ दन्तकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

गुहा स्त्री।

सिंहिपुच्छी

समानार्थक:पृश्निपर्णी,पृथक्पर्णी,चित्रपर्णी,अङ्घ्रिवल्लिका,क्रोष्टुविन्ना,सिंहपुच्छी,कलशी,धावनी,गुहा

2।4।93।1।5

क्रोष्टुविन्ना सिंहपुच्छी कलशिर्धावनिर्गुहा। निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुहा [guhā], 1 A cave, cavern, hiding-place; गुहानिबद्धप्रतिशब्द- दीर्घम् R.2.28.51; धर्मस्य तत्त्वं निहित गुहायाम् Mb.

Hiding, concealing.

A pit, hole in the ground.

The heart; Śvet. Up.3.2; भगवान्सर्वभूतानामध्यक्षो$वस्थितो गुहाम् Bhāg.2.9.24.

Intellect; विद्धि त्वमेतन्निहितं गुहायाम् Kaṭh.1.14; भद्रं वो$स्तु निहितं यद्गुहायाम् Mb.1.191.25.-Comp. -आहित a. placed in the heart. -चरम् Brahman. -मुख a. 'cave-mouthed', wide-mouthed, openmouthed.

शयः a mouse.

a tiger or lion.

the Supreme soul.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुहा (2. गुहा) f. ( गणs वृषा-दिand भिदा-दि)a hiding-place , cave , cavern VS. xxx , 16 TBr. i MBh. etc. ( ifc. f( आ). Hcat. i , 7 and 10 )

गुहा f. ( fig. )the heart S3vetUp. iii , 20 MBh. xii BhP. ii , 9 , 24

गुहा f. Hemionitis cordifolia Sus3r. i , 19 , 27 ; v , 7 , 1 (See. प्रति-ग्)

गुहा f. Desmodium gangeticum L.

गुहा and 3See. s.v. गुह.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--cave (golden) in कुहरिणि in Meru where व्यास composed the four Vedas having conquered hunger, mind and आसन; after one hundred years of contemplation the Vedas came to him in their full form. वा. १०४. ६७-9.

"https://sa.wiktionary.org/w/index.php?title=गुहा&oldid=429027" इत्यस्माद् प्रतिप्राप्तम्