गुहाहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुहाहित¦ पु॰ गुहायां बुद्धौ हृदये वा आहितः। हृदिस्थेबुद्ध्यारूढे परमात्मनि।
“गुहाहितं गह्वरेष्टं पुराणम्” कठ॰ उ॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुहाहित/ गुहा--हित mfn. being in a secret place i.e. in the heart Kat2hUp.

"https://sa.wiktionary.org/w/index.php?title=गुहाहित&oldid=335856" इत्यस्माद् प्रतिप्राप्तम्