गुह्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह् [guh], 1 U. (गूहति-ते, जुगूह, जुगुहे, अगूहीत्, अगूहिष्ठ, अगूढ, अघुक्षत्-त, गूहिष्यति-ते, घोक्ष्यति-ते, गूहितुम्, गोढुम्, गूढ) To cover, hide, conceal, keep secret; गुह्यं च गूहति गुणान् प्रकटीकरोति Bh.2.72; गूहेत्कूर्म इवाङ्गानि Ms.7.15; R.14.49; Bk. 16.41.

To cover with clothes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुह् cl.1 P. A1. गूहति, ते(See. Pa1n2. 6-4 , 89 ; impf. अगूहत्RV. ii , 24 , 3 ; perf. जुगूहRagh. xiv ; fut. गूहिष्यतिBhat2t2. xvi , 41 ; aor. अगूहीत्, xv ; Subj. 2. sg. घुक्षस्[ vi ] or Ved. गुहस्[ RV. viii , 6 , 17 ] ; pr. p. P. गूहत्, iv , 51 , 9 ; A1. गूहमानMBh. etc. ; Pass. गुह्यमानRV. iv , 58 , 4 VS. ii , 17 ; aor. गुहमानRV. iv , 1 , 11 ; Ved. ind.p. गूध्वी, vii , 80 , 2 ) to cover , conceal , hide , keep secret RV. etc. : Desid. जुघुक्षति( Pa1n2. 7-2 , 12 ; 3. du. जुगुक्षतस्, पद-पाठजुघुक्ष्)to wish to conceal or hide away RV. viii , 31 , 7.

गुह् (only acc. गुहम्and instr. 1. गुहा) f. a hiding-place RV. i , 67 , 6.

"https://sa.wiktionary.org/w/index.php?title=गुह्&oldid=499339" इत्यस्माद् प्रतिप्राप्तम्