गू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गू, ओ शि विट्सृजौ । इति कविकल्पद्रुमः ॥ (तुदां- परं-सकं-अनिट् ।) ओ, गूनः । शि, गुवति अगुवीत् । विट्सृजिर्हदनम् । इति दुर्गादासः ॥

गूः, पुं, गुः । विष्ठा । गूधातोः कर्म्मणि क्विप्प्रत्य- येन निष्पन्नः ॥ (गच्छत्यपानेन देहात् । गम् + कूः । मलोप इत्येके ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गू¦ विष्ठात्यागे तुदा॰ कुटा॰ पर॰ अक॰ सेट्। गुवति अगुवीत्जुगाव। ओदित् गूनः। गूथम्।

गू¦ स्त्री गच्छत्यपानेन देहात् गम--कू टिलोपश्च।

१ विष्ठायां,

२ मले च। गूधातोः क्विप्प्रत्ययान्तताकथनं पुंलिङ्गता-कथनञ्च प्रामादिकम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गू(ओ)ओगू¦ r. 6th cl. (गूवति) To void by stool; also with a short vowel, गु

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गू [gū], 6 P. (गुवति) To void by stool.

गूः [gūḥ], f.

Dirt.

Ordure, excrement.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गू =4. गुSee.

गू mfn. " going. "See. अग्रे-गू.

"https://sa.wiktionary.org/w/index.php?title=गू&oldid=336046" इत्यस्माद् प्रतिप्राप्तम्