सामग्री पर जाएँ

गूथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गूथम्, क्ली पुं, (गवते शब्दायते गुवति पुरीषमुत्- सृजतीति वा । गुङ शब्द गुशि विष्ठोत्सर्गे वा + “तिथपृष्ठ गूथ यूथ प्रीथाः ।” उणां । २ । १२ । इति थक् दीर्घश्च ।) विष्ठा । इत्यमरः । २ । ६ । ६८ ॥ गु इति भाषा । (शरीरादिमलेऽपि कर्णगूथादिशब्ददर्शनात् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गूथ नपुं।

पुरीषम्

समानार्थक:उच्चार,अवस्कर,शमल,शकृत्,पुरीष,गूथ,वर्चस्क,विष्ठा,विश्,वर्च

2।6।68।1।2

पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ। स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गूथ¦ पु॰ न॰। गू--थक् अर्द्धर्चा॰। विष्ठायाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गूथ¦ m. (-थः) Fœces, ordure. E. गू to void by stool, and थक् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गूथः [gūthḥ] थम् [tham], थम् Faeces, ordure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गूथ m. (also n. g. अर्धर्चा-दि)" feces , ordure " (in the Payasi-sutta in पालि)See. कर्ण-.

गूथ थक, गूनSee. 1. गू.

"https://sa.wiktionary.org/w/index.php?title=गूथ&oldid=499340" इत्यस्माद् प्रतिप्राप्तम्