सामग्री पर जाएँ

गून

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गूनः, त्रि, (गूयते पुरीषमुत्सृज्यते स्म इति । गु शि विष्ठोत्सर्गे + क्तः । “दुग्वोदीर्घश्चेति ।” नत्वं दीर्घश्च ।) कृतपुरीषोत्सर्गः । तत्पर्य्यायः । हन्नः २ । इत्यमरः । ३ । १ । ९६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गून वि।

गुतनिष्कासितपुरीषः

समानार्थक:गून,हन्न

3।1।96।2।3

निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतेऽनिले। पक्वम्परिणते गूनं हन्ने मीढं तु मूत्रिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गून¦ त्रि॰ गू--क्त तस्य नः। कृतविष्ठोत्सर्गे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गून¦ mfn. (-नः-ना-नं) Voided, (as ordure.) E. गू to stooll, affix क्त deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गून [gūna], a. Voided by stool (as ordure).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गून mfn. voided (as ordure) Pa1n2. 8-2 , 44 Va1rtt. 2.

"https://sa.wiktionary.org/w/index.php?title=गून&oldid=336311" इत्यस्माद् प्रतिप्राप्तम्