गूर्द्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गूर्द् [gūrd] गुर्द् [gurd] , (गुर्द्) 1 Ā. (गूर्दते) -I.

To leap, jump. -II. 1 P. (गूर्दयति)

To dwell, inhabit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गूर्द् (= गुर्द्See. ) cl.1 P. दति, to leap after( loc. )

"https://sa.wiktionary.org/w/index.php?title=गूर्द्&oldid=336399" इत्यस्माद् प्रतिप्राप्तम्