गृञ्जन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृञ्जनम्, क्ली, (गृञ्ज्यते अभक्ष्यत्वेन कथ्यते प्राण- नाशकत्वादिति । गृजि ध्वनौ + कर्म्मणि ल्युट् ।) विषदिग्धपशोर्म्मांसम् । इति मेदिनी । ने । ५८ ॥ (गृञ्ज्यते रोगनाशकतया भक्ष्यत्वेन कथ्यते इति ।) मूलविशेषः । सलगम इति ख्यातः । तत्पर्य्यायः । शिखिमूलम् २ यवनेष्टम् ३ वर्त्तु- लम् ४ ग्रन्थिमूलम् ५ शिखाकन्दम् ६ कन्दम् ७ डिण्डीरमोदकम् ८ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कफवातरोगगुल्मनाशित्वम् । रुच्य- त्वम् । दीपनत्वम् । हृद्यत्वम् । दुर्गन्धत्वञ्च । इति राजनिर्घण्टः ॥

गृञ्जनः, पुं, (गृञ्ज्यते अभक्ष्यत्वेन कथ्यते इति । गृजि + ल्युट् ।) रसोनकः । रसुन् इति भाषा । इति मेदिनी । ने । ५८ ॥ रक्तलशुनः । इति राजनिर्घण्टः ॥ (अस्य अभक्षणीयत्वमुक्तं यथा, मनौ । ५ । १९--२० । “छत्राकं विड्वराहञ्च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनञ्चैव मत्या जग्ध्वा पतेद्द्विजः ॥ अमत्यैतानि षड्जग्ध्वा कृच्छ्रं सान्तपनञ्चरेत् । यतिचान्द्रायणं वापि शेषेषूपवसेदहः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृञ्जन पुं।

लशुनम्

समानार्थक:महौषध,लशुन,गृञ्जन,अरिष्ट,महाकन्द,रसोनक

2।4।148।2।2

लतार्कदुद्रुमौ तत्र हरितेऽथ महौषधम्. लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृञ्जन¦ पु॰ गृञ्जति रोगभेदनाशाय ध्वनति गृजि--कर्त्तरिल्यु।

१ मूलभेदे मेदि॰

२ रक्तलसुने राजनि॰।
“गृञ्जनःपित्तलः ग्राही तीक्ष्नोष्णो रोगनाशनः। गन्धाकृतिगुणैस्तुल्यः सूक्ष्मनालः पलाण्डुना” इत्युक्तलक्षणे(सलगम्) प्रसिद्धे

३ मूलभेदे पु॰।
“कदुष्णं कफवातघ्नंगृञ्जनं गुल्मनाशनम्। रुचिकृत् दीपनं हृद्यं दुर्ग-न्धि परिकीर्त्तितम् इत्युक्तगुणे (लसुन) ख्याते

४ मूल-भेदे न॰
“लसुनं गृञ्जनं चैव पलाण्डुं कवकानि च” अभक्ष्ये मनुः। (गाजर) इति ख्यात्रे

५ मूलभेदे च

६ विष-दिग्धपशुमांसे न॰ मेदि॰ स्वार्थे क। तत्रार्थे।
“शोभा-ञ्जनः कोविदारस्तथा गृञ्जनकादयः” भा॰ आनु॰

९१ अ॰अश्राद्धीयोक्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृञ्जन¦ n. (-नं) Poisoned flesh, the meat of an animal destroyed by poi- son. m. (-नः)
1. Garlic, or a small variety of it of a red colour.
2. A turnip.
8. The tops of hemp chewed as an inebriating substance the Ganja. E. गृजि to sound, and ल्युट् affix; applied to the latter as causing eructation.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृञ्जनः [gṛñjanḥ], 1 A small red variety of garlic or onion (prohibited as food for द्विज); लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च । अभक्ष्याणि द्विजातीनाममेध्यप्रभवाणि च ॥ Ms.5.5; Y.1.176.

A turnip.

The tops of hemp chewed to produce intoxication, the Gānjā. -नम् The meat of an animal destroyed by poisoned arrow; 'अथ गृञ्जनं विषदिग्धपशोर्मांसे' Medinī. । Mb.13.9.39.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृञ्जन m. ( n. L. )a kind of onion or garlic or a small red variety of it (prohibited as food) Mn. v , 5 Ya1jn5. i , 176 Bhpr.

गृञ्जन m. Nya1yam. etc.

गृञ्जन m. a turnip W.

गृञ्जन m. the tops of hemp chewed to produce an inebriating effect (the Ganja) W.

गृञ्जन n. poisoned flesh (meat of an animal destroyed by a poisoned arrow) L.

"https://sa.wiktionary.org/w/index.php?title=गृञ्जन&oldid=336476" इत्यस्माद् प्रतिप्राप्तम्