गृत्स

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृत्स¦ पु॰ गृध्यति अनेन गृध--स।

१ कामदेवे उज्ज्वलद॰

२ स्तोतरि

३ स्तुत्ये च त्रि॰ माधवः
“गृत्सं कविं विश्व-विदमसूरम्” ऋ॰

३ ।

१९ ।


“गृत्सं गृणन्तम्” भा॰
“गृत्सो राजा वरुणश्च एतम्” ऋ॰

७ ।

८७ ।


“गृ-त्सः स्तुत्यः” भा॰।

४ मेधाबिनि त्रि॰ निरु॰। अग्निस्त-रुणश्चिदस्तु” ऋ॰

७ ।

४ ।


“गृत्सो मेधावी” भा॰।

५ विष-याभिलाषुके त्रि॰

६ रुद्रभेदे पु॰
“गृत्सेभ्यो गृत्सपतिभ्यश्चवो नमो नमः” यजु॰

१६ ।

२५

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृत्स¦ m. (-त्सः) A name of KANDARPA. E. गृध् to be desirous, and स Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृत्स [gṛtsa], a.

Clever; dexterous; judicious; wise.

A sharp fellow, sharper. -त्सः The god of love.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृत्स mfn. ( Naigh. iii , 15 ; गृध्?) clever , dexterous , judicious , wise RV.

गृत्स m. a sharp fellow VS. xvi , 25

गृत्स m. the god of love Un2. (See. रथ-गृत्स.)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a मन्त्रकृत्. Br. II. ३२. १०६; M. १४५. १००.

"https://sa.wiktionary.org/w/index.php?title=गृत्स&oldid=499342" इत्यस्माद् प्रतिप्राप्तम्