गृत्समद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृत्समद¦ पु॰ शौनकगोत्रप्रवरे सुनहोत्रस्य

१ पुत्रभेदेसुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः। काशः शाल्-मश्च द्वावेतौ तथा गृत्समदः प्रभुः” हरिव॰

२९ अ॰
“शुनकानां गृत्समदेति त्रिप्रवरं वा भार्गवसौनहोत्र-गार्त्समदेति” आश्व॰ श्रौ॰

१२ ।

१० ।

१३
“{??}षिर्गृत्सम-[Page2631-a+ 38] दोनाम शक्रस्य दयितः सखा” भा॰ आनु॰

१८ अ॰। स च ऋग्वेदिनां तर्पणीयर्षिभेदः
“अथर्षिषयः शत-र्चिनो मध्यमा गृत्समदो विश्वामित्रो वामदेवोऽत्रिर्भ-रद्वाजोवशिष्ठः” इति आश्व॰ गृह्य॰ सू॰

३ ।

४ ।


“वीतहव्योमहाराज! ब्रह्मवादित्वमेव च। तस्य गृत्समदः पुत्रोरूपेणेन्द्र इवापरः। शक्रस्त्वमिति यो दैत्यैर्निगृहीतःकिलाभवत्। ऋग्वेदे वर्त्तते चाग्र्या श्रुतिर्यस्य महा-त्मनः। यत्र गृत्समदो ब्रह्मन् ब्राह्मणैः स महीयते। स ब्रह्मचारी विप्रर्षिः श्रीमान् गृत्समदोऽभवत्” आनु॰

३० अ॰ उक्ते

२ वीतहव्यपुत्रे ऋषिभेदे च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृत्समदः [gṛtsamadḥ], N. of a Vedic Ṛiṣi and author of several hymns in Ṛigveda.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृत्समद/ गृत्स--मद m. N. of a son of शौनकof भृगु's family (formerly a son of शुन-होत्र[Su-hotra VP. BhP. ] of the family of अङ्गिरस्, but by इन्द्र's will transferred to the भृगुfamily ; author of most of the hymns of RV. ii ) RAnukr. A1s3vS3r. xii , 10 , 13 A1s3vGr2. iii , 4 , 2 S3a1n3khGr2. MBh. xiii Hariv. etc.

गृत्समद/ गृत्स--मद m. pl. गृत्समद's family RV. ii , 4 , 9 ; 19 , 8 ; 39 , 8 ; 41 , 18.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a sage who called on the dying भिष्म. आर्षेय pravara of भार्गवस्. भा. I. 9. 7; M. १५५. ४४-5.
(II)--a son of Suhotra (Sutahotra) and father of शुनक (Saunaka), फलकम्:F1:  भा. IX. १७. 3; वा. ९२. 3-4; Vi. IV. 8. 5.फलकम्:/F a क्षत्रोपेतद्विज. फलकम्:F2:  Br. III. ६६. ८७; ६७. 4.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GṚTSAMADA I : A celebrated sage. He was the son of a sage called Vītahavya. Gṛtsamada was equal to Bṛhas- pati and a great friend of Indra. Once this sage lec- tured to Yudhiṣṭhira on the glory of Śiva. Many have mistaken Grtsamada for Indra. Once the asuras bound him by ropes mistaking him for Indra. He had a son named Kucetā. (For more details see under Variṣṭhā) (Chapters 18 and 30, Anuśāsana Parva).


_______________________________
*2nd word in left half of page 301 (+offset) in original book.

GṚTSAMADA II : A King of the Bhārgava dynasty. He was the son of King Suhotra. Gṛtsamada had two bro- thers. Kāśya and Kuśa, and a son, Śunaka. (9th Skandha, Bhāgavata).


_______________________________
*3rd word in left half of page 301 (+offset) in original book.

GṚTSAMADA III : The son born to Indra of Mukundā. There is the following story about him in Gaṇeśa Purāṇa.

Once when Rukmāṅgada was out from the palace, Indra, in the guise of Rukmāṅgada, went to Mukundā, wife of Rukmāṅgada, and slept with her who was at that time sexually hungry. She delivered a child in due course. This boy was Gṛtsamada. He grew into a great scholar. Nobody was able to defeat him in any verbal duel. Once Gṛtsamada went to the palace of the king of Magadha to attend a Śrāddha (an offering to the manes) along with Vasiṣṭha and others. Atri Maharṣi who was present there then spoke sligh- tingly of Gṛtsamada's parentage and Gṛtsamada coming home questioned his mother. The mother then told him what had happened and Gṛtsamada getting angry at the immoral act committed by his mother cursed her and said “May you be a Kaṇṭaka tree”. Mukundā also did not leave her son free. She cursed him thus “You will have a demon as your son”. But Gṛtsamada went and did penance to propitiate Gaṇapati and got Brāhmaṇya.


_______________________________
*4th word in left half of page 301 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गृत्समद&oldid=499343" इत्यस्माद् प्रतिप्राप्तम्