सामग्री पर जाएँ

गृभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृभ् f. (only acc. गृभम्instr. गृभाabl. भस्; for dat. भेSee. ग्रह्)grasping , seizing RV. vii , 4 , 3 ; viii , 17 , 15 VS. xxi , 43

गृभ् mfn. " grasping " ifc. See. जीव-, सुते-, स्यूम-गृभ्.

"https://sa.wiktionary.org/w/index.php?title=गृभ्&oldid=336818" इत्यस्माद् प्रतिप्राप्तम्