गृहगोधिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहगोधिका, स्त्री, (क्षुद्रा गोधा अल्पार्थे कः । कापि अत इत्वं टाप् च । गृहस्य गोधिका गोधिरेव ।) ज्येष्ठी । इत्यमरः । २ । ५ । १२ ॥ (यथा, बृंहत्संहितायाम् । ८६ । ३७ । “शिवा श्यामा रला छुच्छुः पिङ्गला गृहगोधिका । शूकरी परपुष्टा च पुन्नामानश्च वामतः ॥” यथा च सुश्रुते कल्पस्थाने तृतीयेऽध्याये । “मार्ज्जारश्ववानरमकरमण्डूकपाकमत्स्यगोधा- शम्बूकप्रचलाकगृहगोधिकाचतुष्पादकीटा- स्तथान्ये दंष्ट्रा नखविषाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहगोधिका स्त्री।

गृहगोधिका

समानार्थक:मुसली,गृहगोधिका

2।5।12।3।4

उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका। सरटः कृकलासः स्यान्मुसली गृहगोधिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहगोधिका/ गृह--गोधिका f. (= आगार-ग्) id. VarBr2S. Sus3r. (said to be venomous).

"https://sa.wiktionary.org/w/index.php?title=गृहगोधिका&oldid=336982" इत्यस्माद् प्रतिप्राप्तम्