गृहपति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहपतिः, पुं, (गृहस्य पतिः ।) गृहस्थः । (यथा, अथर्व्ववेदे । १४ । १ । ५१ । “भर्गस्त हस्तमग्रहीत् सविता हस्तमग्रहीत् । पत्नीत्वमसि धर्म्मेणाहं गृहपतिस्तव ॥”) सत्री । इति मेदिनी । ते । १९५ ॥ धर्म्मः । इति शब्दरत्नावली ॥ (अग्निः । यथा, ऋग्वेदे । १ । १२ । ६ । “अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा ॥”) स्त्री, गृहस्य पतिः “विभाषा सपूर्ब्बस्य ।” ४ । १ ३४ । इति वा नान्तादेशे गृहपत्नी गृहपतिरिति रूपद्वयम् । गृहस्वामिनी ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहपति पुं।

सदान्नादिदानकर्तुः_गृहस्थः

समानार्थक:सत्रिन्,गृहपति

2।8।15।1।4

तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ। लिपिकारोऽक्षरचरणोऽक्षरचुञ्चुश्च लेखके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहपति¦ पु॰

६ त॰। गृहस्वामिनि,

१ गृहस्थे, द्वितीयाश्र-मिणि

२ मन्त्रिणि,

३ धुर्मे च मेदि॰

४ सत्रयागकर्त्तरियजमाने
“बहुषु गृहपतये” कात्या॰ श्रौ॰

८ ।

२ ।


“गृ-हपतिर्याजमानमयुक्तत्वात्”

१२ ।

१ ।

९ ।
“याजमानं यत्-कर्म तत् गृहपतिः करोति कर्मान्तरे तस्यायुक्तत्वात्[Page2658-a+ 38] इतरेषां चाध्वर्य्यवादिषु योगात्” कर्कः
“ऋत्विक्ष्वथसदस्येषु स वै गृहपतिस्तदा। उपविष्टेषूपविष्टः शौन-कोऽथाव्रवीदिदम्” भा॰ आ॰

४ अ॰।
“वनौकसां गृह-पतिनामनुत्तमम्” भा॰ शा॰

२४

३ अ॰। आर्षत्वात्न दीर्घः।

५ यजमानमात्रे
“गृहपतिना संयुक्ते ञ्यः” पा॰
“गृहपतिर्यजमानस्तेन संयुक्तः गार्हपत्योऽग्निः” सि॰कौ॰। गृहपतेरपत्यादि अश्वप॰ अण्। गार्हपतगृहपतिसम्बन्धिनि त्रि॰ स्त्रियां ङीप्।

६ अग्निभेदे
“अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते” भा॰

२२

१ अ॰ गृहस्य पतिः।

७ गृहस्वामिमात्रे स्त्रियां सपूर्वत्वात्वा नान्तादेशे गृहपत्नी गृहपतिरिति रूपद्वयमितिभेदः।
“गृहान् गच्छ गृहपत्नी” ऋ॰

१० ।

८५ । गृहपत्नीस्वगृहस्वामिनी” भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहपति¦ m. (-तिः)
1. A house. holder, a man of the second class, or who after having finished his studies is married and settled.
2. A house holder of particular merit, giving alms, and performing all the prescribed ceremonies, &c.
3. Maintenance of a sacred and perpe- tual fire.
4. Virtue, especially of a householder, as hospitality, &c. E. गृह a house. and पति lord or master.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहपति/ गृह--पति m. ( ह-)( Pa1n2. 6-2 , 18 ) the master of a house , householder RV. vi , 53 , 2 AV. S3Br. iv , viii Kaus3. etc.

गृहपति/ गृह--पति m. N. of अग्निRV. VS. AV. S3Br. i , v MBh. iii , 14211 ; xii , 8883 ( gen. pl. तिनाम्metrically for तीनाम्)

गृहपति/ गृह--पति m. for ग्रह-प्(See. )

गृहपति/ गृह--पति m. a householder of peculiar merit (giving alms and performing all the prescribed ceremonies) , esp. one who has the precedence at a grand sacrifice( सत्त्र) AitBr. v , viii S3Br. viii , xi f. Ta1n2d2yaBr. etc.

गृहपति/ गृह--पति m. the head or judge of a village Das3. viii , 207 Mr2icch. ii , 14/15 , 8 Sch.

गृहपति/ गृह--पति m. a Brahman of the 2nd order who after having finished his studies marries W.

गृहपति/ गृह--पति m. = धर्म(the maintenance of a sacred and perpetual fire , the duty of a householder , hospitality etc. ) L.

गृहपति/ गृह--पति m. = -वित्तL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the Agni where Ahirbudhnya is located. M. १२. २६; वा. २९. २४.
(II)--the यजमान of the sacrifice. वा. 1. २३.
(III)--his duties; फलकम्:F1:  भा. VII. १४. (whole); M. १८. १६; ४०. 1 and 3.फलकम्:/F to do five यज्ञस् and ३० samska1ras; by adopting a पाषण्ड as guru, that family will be ruined. फलकम्:F2:  M. ५२. १६; २६७. ३३.फलकम्:/F duties of; good conduct; observance of daily duties and rituals; fasts, feasts, agnihotra, श्राद्ध, etc.; by observing them he goes to the world of प्रजापति.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GṚHAPATI : A sage. There is a story in Śiva Purāṇa about this sage.

Viśvānara father of Gṛhapati was living with his wife Śuciṣmatī in a hermitage on the banks of the river Narmadā. They had no children and Śuciṣmatī, was grieved much on this account. She requested her husband find out ways and means to get a child. Viśvānara, went to Kāśī and did penance to propitiate Viśveśvara and the God appeared before him and blessed him and said: “You will soon get a son”. Very soon the wife of Viśvānara delivered a child and the son was named Gṛhapati. When the child was nine years old Nārada came there once and warned them against fire. Viśvā- nara immediately went and did penance to propitiate Śiva and obtained from him for his son the qualities of fire also so that fire would be unable to act on him. It was on account of this that Gṛhapati when he installed an idol of Śiva at Kāśī gave it the name of Agnīśvara.


_______________________________
*6th word in left half of page 300 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहपति पु.
(गृहस्य पतिः) गृहस्थ, घर का स्वामी, यह शब्द अध्वर्यु के प्रैष में यजमान के लिए प्रयुक्त हैं, आप.श्रौ.12.27.6; सत्त्र में यजमान को गृहपति कहते हैं, 21.2.1; मुख्य (शां.श्रौ.सू. 13.14.4) अथवा प्रधान प्रतिभागी, आश्व.श्रौ.सू. 2.4.8; अगिन् गृहपति,शां.श्रौ.सू. 1.15.2; सत्र का मुख्य यजमान, आश्व.श्रौ.सू. 6.1०.26; 12.6.34; का.श्रौ.सू. 24.6.18 (आयुर्गृहपतिमरणे)।

"https://sa.wiktionary.org/w/index.php?title=गृहपति&oldid=499349" इत्यस्माद् प्रतिप्राप्तम्