गृहीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहीतम्, त्रि, (ग्रह + कर्म्मणि क्तः ।) स्वीकृतम् । प्राप्तम् । ज्ञातम् । धृतम् । यथा, हितोपदेशे । १ । ३ । “अजरामरवत् प्राज्ञो विद्यामर्थञ्च चिन्तयेत् । गृहीत इव केषेषु मृत्युना धर्म्ममाचरेत् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहीत¦ त्रि॰ ग्रह--कर्मणि क्त।

१ स्वीकृते,

२ ज्ञाते,

३ ग्रप्ते

४ धृते च।
“गृहीतपत्युद्गमनीयवेशा” कुमा॰।
“गृहीतइव केशेषु मृत्युना धर्ममाचरेत्” नीतिशा॰
“पत्नी गृही-तव्रता” वेणी॰ भावे क्त।

५ ग्रहणादौ न॰ ततःतत्कृतमनेन इष्ट्यादि॰ इनि। गृहीतिन् कृतग्रहणे त्रि॰स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहीत¦ mfn. (-तः-ता-तं)
1. Taken, attached, seized, caught.
2. Obtained.
3. Known, understood.
4. Promised, agreed.
5. Learnt, acquired. E. ग्रह् to take, affix क्त, र changed to ऋ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहीत [gṛhīta], See under ग्रह्.

गृहीत [gṛhīta], p. p. [ग्रह् कर्मणि-क्त]

Taken, seized, caught, held, grasped, laid hold of; केशेषु गृहितः.

Obtained, acquired, gained.

Received, accepted.

Robbed.

Collected.

Agreed, promised.

Perceived, known, understood, learnt.

Worn (see ग्रह्). -Comp. -अर्थ a. knowing the meaning or sense; अग्रहीतार्थे आवाम् Ś.6. -गर्भा a pregnant woman.

दिश् run away, fugitive, dispersed.

disappeared. -देह a. incarnate.-नामन् a. called by name; मया गृहीतनामानः स्पृश्यन्त इव पाप्मना U.1.48; सु˚ 'whose name is auspiciously invoked' a respectful way of speaking of venerable or dead persons. -विद्य a. versed in science, learned. -वेतन a. paid, remunerated. -श्वापद a. the beasts in which are confined or tracked.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहीत mfn. ( ग्रह्, but See. गृभाय)grasped , taken , seized , caught , held , laid hold of ChUp. A1s3vGr2. etc.

गृहीत mfn. received , accepted

गृहीत mfn. received hospitably (as a guest) BhP. iii , 5 , 19

गृहीत mfn. obtained , gained

गृहीत mfn. " taken on one's self "See. -मौन

गृहीत mfn. mentioned Pan5cat.

गृहीत mfn. perceived , understood S3ak. ( v.l. ) Mudr.

गृहीत mfn. received completely into one's mind (opposed to अधी-त, " studied " , but not successfully) Pa1n2. 2-3 , 6 Ka1s3. BhP. i , 2 , 12.

"https://sa.wiktionary.org/w/index.php?title=गृहीत&oldid=337768" इत्यस्माद् प्रतिप्राप्तम्