गॄ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गॄ, क ङ विज्ञापे । विज्ञाने । इति कविकल्पद्रुमः ॥ (चुरां-आत्मं-सकं-सेट् ।) विज्ञापो विज्ञापनम् । क ङ, गारयते सूक्ष्ममर्थं सुधीः । इति दुर्गा- दासः ॥

गॄ, गि शब्दे । इति कविकल्पद्रुमः ॥ (क्य्रां-परं- सकं-सेट् ।) शब्द इह व्यक्तवाक्यम् । गि, गॄणाति वाक्यं लोकः । गीर्णः गीर्णिः । इति दुर्गादासः ॥

गॄ, श निगरणे । इति कविकल्पद्रुमः ॥ (तुदां-परं- सकं-सेट् ।) निगरणं भक्षणम् । श, गिरत्यन्नं लोकः । दैवात्ततो विगलितो गिलितो वकेन इति तु अस्मात् कृद्धोः कभावे इति भावे कप्रत्यये ऋदिरणाविति इरि वक्तव्याद्रेफस्य लकारे गिल इति स्थिते लेः कृत्याख्याने इति ञौ कर्म्मणि क्ते, सिद्धम् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गॄ¦ विज्ञापने चुरा॰ आत्म॰ सक॰ सेट्। गारयते अजीगरत्।

गॄ¦ शब्दे क्र्यादि॰ पर॰ प्वादि॰ सक॰ सेट्। गृणाति अगारीतजगार जगरतुः। गीर्य्यते गीर्णः। गीः। अनु + शंसनविषयहर्षानुकूलव्यापाररूपप्रोत्साहने तद्योगेपूर्वव्यापारणस्य कर्त्ता संप्रदानसंज्ञो भवति यथा अधर्य्युःहोत्रे अनुगृणाति होता प्रथमं शंसति तमध्वर्युःप्रोत्साहयतीत्यर्थः सि॰ कौ॰प्रति + अनुगृणातिवत् अर्थादि अस्यावपूर्वप्रयोगो नास्ति इति
“अवाद्ग्रः” पा॰ सूत्रे भाष्यकार आह स्म

गॄ¦ निगरणे तु॰ पर॰ सक॰ सेट्। अस्य वा रस्य लत्वम्गिरति--गिलति अगारीत् अगालीत् जगार (ल)। जगरतुः। गीर्यते गीर्णः गीर्णिः गिरः गिरिःअव + नीचैःकथने आत्म॰ अवगिरते नीचैः कथयतीत्यर्थः। उद् + वमने।
“रोमन्थः उद्गीर्य चर्वणम्” सि॰ कौ॰
“अनु-द्गीर्णसुरायुधम्” कुमा॰। सम् + प्रतिज्ञायाम् आत्म॰। संगिरते प्रतिजानीते इत्यर्थः।
“बसूनि देशांश्च निवर्त्तयिष्यन् रामं नृपः संगिरमाणएव” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गॄ¦ r. 6th cl. (गिरति or गिलति) To swallow, to eat. r. 9th cl. (गृणाति) To sound, to sound intelligibly or articulately, to speak. r. 10th cl. (गीरयते)
1. To know.
2. To make known, to teach. With निर् or उत् prefixed, To reject, to vomit. With सम् and उत्,
1. To throw up.
2. To cry aloud.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गॄ [g]ॄ, I. 9 P. (गृणाति, गूर्ण)

To utter a sound, call out, invoke; नामापि नाम गृणताममृतत्वाय कल्पताम् Mv.7.15.

To announce, speak, utter, proclaim; ब्रह्मर्षिभिः परं ब्रह्म गृण- द्भिरुपतस्थिरे R.1.63.

To relate, promulgate.

To praise. extol; केचिद्भीताः प्राञ्जलयो गृणन्ति Bg.11.21; Bk.8.77. With अनु to encourage; गृणद्भ्यो$नुगृणन्त्यन्ये Bk.8.77. -II. 6 P. (गिरति or गिलति)

To swallow, devour, eat up.

To send forth, pour out, spit out, or eject, from the mouth. With अव (Ātm.) to eat, devour; तथावगिरमाणैश्च पिशाचैर्मांसशोणितम् Bk.8.3. -III 1 Ā. (गारयते)

To make known, relate.

To teach.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गॄ cl.9 P. A1. गृणाति, णीते(1. sg. A1. and 3. sg. Pass. गृणेRV. ; 1. sg. A1. गृणीषेRV. ; 2. pl. गृणताAV. v , 27 , 9 ; p. P. गृणत्RV. etc. ; A1. and Pass. गृणानRV. ; Ved. inf. Impv. गृणीषणिRV. vi , 15 , 6 and viii , 12 , 19 ) , to call , call out to , invoke RV. AV. S3Br. iv Bhag. xi , 21 ; to announce , proclaim RV. ; to mention with praise , praise , extol RV. BhP. xi , 13 , 41 Bhat2t2. viii , 77 ; to pronounce , recite MBh. vii , 1754 Ragh. BhP. i , 1 , 14 ; to relate , teach in verses , 4 , 9 Gan2it. i , 4 , 5 ; ([ cf. ? , ? ; Hib. goirim ; Old Germ. quar , quir , etc. ; Old Pruss. gerbu , " to speak " ; Angl.Sax. gale ; Germ. Nachtigal ; Lat. gallus ?])

गॄ cl.6 P. गिरतिor( cf. Pa1n2. ,8-2 , 21 ) गिलति( S3Br. i MBh. Sus3r. ) , ep. also A1. गिरते(1. sg. गिरामिAV. vi , 135 , 3 ; perf. जगारRV. ; aor. Subj. 3. pl. गरन्RV. i , 158 , 5 ) , to swallow , devour , eat RV. etc. ; to emit or eject from the mouth MBh. xii , 12872 : Caus. ( aor. 2. sg. अजीगर्)to swallow RV. i , 163 , 7 : Intens. जेगिल्यतेPa1n2. 8-2 , 20 : Desid. जिगरिषति, vii , 2 , 75 ; ([ cf. 2. गल्, 2 गिर्, गिल, 2. गीर्ण; Lith. gerru , " to drink " ; Lat. glu-tio , gula ; Slav. gr-lo ; Russ. z8ora.])

गॄ (= 3. कॄ) cl.10 A1. गारयते, to know Dha1tup. xxxiii , 33 ; to make known , teach ib.

"https://sa.wiktionary.org/w/index.php?title=गॄ&oldid=338077" इत्यस्माद् प्रतिप्राप्तम्