गेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गेयम्, क्ली, (गै + “अचो यत् ।” ३ । १ । ९७ । इति यत् । “ईद्यति ।” ६ । ४ । ६५ । इति आत ईत्वम् । ततो गुणश्च । गीतम् । इति मेदिनी । गे । २० ॥ (यथा, माघे । २ । ७२ । “वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव । अनन्ता वाङ्मस्याहो गेयस्येव विचित्रता ॥”)

गेयः, त्रि, (गै + यत् । तत आत ईत्वम् ।) गातव्यः । गायनः । इति मेदिनी । गे । २० ॥ (यथा हरि- वंशे हरिवंशपर्व्वणि । ५० । ४१ । “इमे त्वां मुनयः सप्त सहिता मुनिमण्डलैः । स्तुवन्ति देवदिव्याभिर्गेयाभिर्गीर्भिरञ्जसा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गेय¦ त्रि॰ गै--कर्त्तरि नि॰ यत्।

१ गायके
“गेयो माणवकःसाम्नाम्” सि॰ कौ॰ कर्मणि यत्।

२ गातव्ये त्रि॰
“अरण्येगेयं साम” भावे यत्।

३ गीतौ न॰
“गेये केन विनीतंवाम्” रघुः।
“वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव। अनन्ता वाङ्पयस्येह गेयस्येव विचित्रता” माघः[Page2680-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गेय¦ mfn. (-यः-या-यं)
1. A singer.
2. A song or chaunt, what is to be sung or chaunted. n. (-यं) Song, singing. E. गै to sing, affix यत्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गेय [gēya], pot. p. [गै कर्तरि नि˚ यत्]

A singer, one who sings; गेयो माणवकः साम्नाम् P.III.4.68 Sk.

To be sung.

यम् A song, singing, also the art of singing; गेये केन विनीतौ वाम् R.15.69; Me.88; अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता Śi.2.72.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गेय etc. See. गै.

गेय mfn. ( Pa1n2. 3-1 , 97 Ka1s3. )to be sung , being sung or praised in song La1t2y. Hariv. Pa1n2. 3-4 , 68 BhP. x

गेय mfn. singing , singer of( gen. ) Pa1n2. 3-4 , 68

गेय n. a song , singing MBh. R. Megh. etc. (said of the flies' humming Pan5cat. i , 15 , 8/9 )

गेय n. See. आशीर्-, प्रातर्-.

"https://sa.wiktionary.org/w/index.php?title=गेय&oldid=499355" इत्यस्माद् प्रतिप्राप्तम्