गै

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गै, गाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- अनिट् ।) गीतं गायति गायनः । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गै¦ गाने भ्वा॰ पर॰ सक॰ अनिट्। गायति। अगासीत्। जगौजगतुः। गीयते गेयं गानं गीता गीतः गीतिः। गा-यकः गायनः गाथा गातुम्। गापयति जिगीषति।
“यशोऽपि तावत् प्रभवामि गातुम्” नैष॰
“गेये केन वि-नीतं वाम्” ? रघुः।
“तत्र स्म गाथा गायन्ति साम्नापरमवल्गुना” भा॰ व॰

१७

८३
“गीतज्ञो यदि गीतेननाप्नोति परमं पदम्” याज्ञ॰
“जयोदारणं बाह्वोर्गाप-यामास किन्निरान्” रघुः। अनु + पश्चाद्गाने। अनुगायति
“काचिदञ्चितपञ्चमरागम्” अभि + आभिमुख्येन समन्ताच्च गाने
“राजधानीषु राज्ञां चसमाजेष्वभ्यगायताम्” रामा॰ आ॰अव + निन्दने अवगीतम्। उत् + उच्चैर्गाने।
“उद्गास्यतामिच्छति किन्नराणाम्” कुमा॰।
“उद्गीयमानं वनदेवताभिः” रघुः। उप + समीपगाने।
“शिष्यप्रशिष्यैरुपगीयमानमवेहि तन्म-ण्डनमिश्रधाम” शङ्करदिग्विजयः। आधिक्येन गानेच
“निवृत्ततर्षैरुपगीयमानात्” भाग॰नि + निश्चयेन गाने।
“तथा च श्रुतयो बह्व्योनिगीताश्चा गमेष्वपि” मनुः। परि + समन्ततो गाने।
“तस्य कर्माण्युदाराणि परिगी-तानि सूरिभिः” भाग॰

१ ।

१ ।

१७
“ऋषिभिः परिगीतानिछन्दीभिश्च पृथक् पृथक्” गीताप्र + प्रकर्षेण।
“यावत् कीर्त्तिर्मनुष्यस्य पृथक् लोकेप्रगीयते” न उद्यो॰

११

८४ वि + निन्दने। नृगया न विगीयते नृपैः” विगीयसे (केतक!)मन्मथदेहद हना” नैष॰ विविधगाने च। सम् + सम्यगगाये
“सङ्गीयमानसत्कीर्त्तिः सस्त्रीभिः सुरगायकैः। [Page2681-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गै¦ r. 1st cl. (गायति) To sound, to sing. With उद् or प्र prefixed; (उद्गायति प्रगायति) To sing, to chaunt, to sing out or aloud. (उद्गीयते प्रगीयते) To [Page245-a+ 60] be sung or chaunted. With वि (विगायति) To assert repeatedly.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गै [gai], 1 P. (गायति, जगौ, अगासीत्, गास्यति, गातुम्, गीत)

To sing, sing a song; अहो साधु रेभिलेन गीतम् Mk.3; ग्रीष्मसमय- मधिकृत्य गीयताम् Ś1; Ms.4.64;9.42.

To speak or recite in a singing tone.

To relate, declare, tell (especially in metrical language); गीतश्चायमर्थोङ्गिरसा Māl. 2.

To describe, relate or celebrate in song; चारण- द्वन्द्वगीतः Ś.2.15; प्रभवस्तस्य गीयते Ku.2.5. -Caus. (गाप- यति-ते) To cause to sing or praise in song; जयोदाहरणं बाह्वोर्गापयामास किन्नरान् R.4.78,15.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गै cl.1 P. गायति, rarely A1. ते(1. sg. गाये[ RV. viii , 46 , 17 ] and गायिषे[ RV. vii , 96 , 1 ] La1t2y. MBh. etc. ) , exceptionally cl.2. गाति( MBh. iii , 15850 ; xii , 10299 : cl.3 P. जिगातिDha1tup. xxv , 25 ; perf. जगौAitBr. etc. ; aor. अगासीत्; Prec. गेयात्Pa1n2. 6-4 , 67 ; pr. p. P. गायत्RV. etc. ; ind.p. गीत्वा[with prep. -गाय( Pa1n2. 6-4 , 69 ) AitBr. , or -गीयS3Br. etc. ] ; inf. गातुम्) , to sing , speak or recite in a singing manner , sing to( dat. RV. ) , praise in song (with acc. ) , relate in metrical language RV. AV. etc. ; to sing before( acc. ) Katha1s. i , 53 : Pass. गीयते( p. यमान) , to be sung or praised in song RV. etc. ; to be called MBh. i , 4329 Kum. ii , 5 Katha1s. xci ( perf. जगे) , etc. : Caus. गापयति( Pot. 3. pl. गाययेयुर्JaimUp. ) , to cause to sing or praise in song La1t2y. S3a1n3khGr2. Ragh. BhP. etc. : Intens. जेगीयते( Pa1n2. 6-4 , 66 ) , to sing MBh. xii , 12200 ; to be sung or praised in song VarBr2S. xix , 18 Das3. i , 6 ; to be asserted obstinately Sarvad. iii , 224 ; xii , 1 ; ([ cf. 3. गा; cf. also Lith. zaidziu.])

"https://sa.wiktionary.org/w/index.php?title=गै&oldid=338333" इत्यस्माद् प्रतिप्राप्तम्