गैर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गैर¦ त्रि॰ गिरौ भवः अण्।

१ पर्वतभगे स्त्रियां ङीप्। साच (विषलाङ्गला)

२ लाङ्गलीवृक्षे रत्नमा॰ (गेरिमाठि)

३ उपधातुभेदे न॰ शब्दार्थचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गैर¦ mfn. (-रः-री-रं) Mountain, mountaineer, mountain-born. E. गिरि, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गैर [gaira], a. (-री f.) [गिरौ भवः अण्] Coming from a mountain, mountain born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गैर mfn. (fr. 3. गिरि)coming from or growing on mountains W.

"https://sa.wiktionary.org/w/index.php?title=गैर&oldid=338337" इत्यस्माद् प्रतिप्राप्तम्