गोकुल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोकुलम्, क्ली, (गोः कुलम् ।) गोसमूहः । तत्- पर्य्यायः । गोधनम् २ गवांव्रजः ३ । इत्यमरः । २ । ९ । ५८ ॥ (यथा, रामायणे । २ । ६ । १७ । “गोकुलाकुलतीरायाः तमसाया विदूरतः । अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह ॥”) गोस्थानम् । यथा, तिथ्यादितत्त्वे । “गोकुले कन्दुशालायां तैलयन्त्रेक्षुयन्त्रयोः । अमीमांस्यानि शौचानि स्त्रीषु बालातुरेषु च ॥” मथुरैकदेशे श्रीनन्दस्य वासस्थानम् । यथा, -- “कालेन व्रजता तात ! गोकुले रामकेशवौ । जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ॥” इति श्रीभागवतम् ॥ (अत्र प्रदेशे महादेवो गोपीश्वर इत्याख्यया प्रसिद्धो विराजते । यदुक्तं महालिङ्गेश्वरतन्त्रे शिवशतनामस्तोत्रे, -- “गोकुले गीपिनीपूज्यो गोपीश्वर इतीरितः ॥” पुं, स्वनामख्यातः पण्डितविशेषः । अयन्तु सप्त- दशशतपरिमितशकाब्दसम्बत्सरप्रारम्भे एव मिथिलादेशान्तर्वर्त्तिनि ‘मगरौणी’ संज्ञकग्रामे विद्यानिधिपीताम्बरपण्डितात् जातः इति मैथिलाः । अद्यावधि ज्ञाता अनेन विरचिता ग्रन्थास्त्वेते । १ दीधितिविद्योतः (शिरोमणि- टीका ।) २ न्यायसिद्धान्ततत्त्वम् । ३ पदवाक्य- रत्नाकरः । ४ मासमीमांसा । ५ मिथ्यात्व- निरुक्तिः । ६ रश्मिचक्रम् (चिन्तामणिटीका । ७ रसमहार्णवः । ८ लाघवगौरवरहस्यम् । ९ शिवशतकम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोकुल नपुं।

गोसङ्घातः

समानार्थक:गोकुल,गोधन

2।9।58।2।3

गोमहिष्यादिकं पादबन्धनं द्वौ गवीश्वरे। गोमान्गोमी गोकुलं तु गोधनं स्याद्गवां व्रजे॥

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोकुल¦ न॰

६ त॰।

१ गोसमूहे।
“ग्रामान् वा बहुगोकुलान्” भा॰ व॰

१७

१ ।

७९ । गवां कुलमत्र।

२ गोष्ठे
“गोकुले कन्दु-शालायां तैलयन्त्रेक्षुयन्त्रयोः। अमीमांस्यानि शौचानिस्त्रीषु बालातुरेषु च” ति॰ त॰ शाता॰। मथुरापुर्य्याः पूर्व-दक्षिणस्थे यमुनापारवर्त्तिनि व्रजाख्ये

३ नन्दगोपवासस्थाने च
“कालेन व्रजता तात! गोकुले रामकेशवौ” जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः” भाग॰

१० स्क॰। सोऽभिजनोऽस्य अण् तस्य बहुत्वे लुक्। पित्रा-[Page2683-a+ 38] दिक्रमेण तद्वासिजनेषु आर्षे प्रयोगे क्वचित् एकार्थेऽपिलुक्।
“लोकं विकुण्ठमुपनेव्यति गोकुलं म्म” भा॰

२ ।

८ ।

३२
“गोकुलं गोकुलवासिजनम्” श्रीधरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोकुल¦ n. (-लं)
1. A herd of kine, a multitude of cattle.
2. A cow-house or station.
3. A village or tract on the Jumna, the residence of NANDA and of KRISHNA during his youth. n. गो a cow, and कुल an assemblage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोकुल/ गो--कुल n. a herd of kine MBh. R. etc.

गोकुल/ गो--कुल n. a cow-house or station ib.

गोकुल/ गो--कुल n. a village or tract on the यमुना(residence of नन्दand of कृष्णduring his youth BhP. ; [ RTL. p.113 ] the inhabitants of that place) BhP. ii , 7 , 31

गोकुल/ गो--कुल n. N. of a certain sanctuary or holy place Ra1jat. v , 23

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see Vraja. भा. II. 7. ३१; Vi. V. 1. ७४; 5. 7; ११. १३. [page१-545+ २४]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gokula : nt.: Name of a settlement.

A number of people following the same trade (cowherds ?), skilled in warfare, who were brought up in Gokula were done to death by Arjuna when they attacked him--this is what Saṁjaya reported to Dhṛtarāṣṭra (gokule nityasaṁvṛddhā yuddhe paramakovidāḥ/śreṇayo bahusāhasrāḥ… te sarve pārtham āsādya gatā vaivasvatakṣayam//) 8. 4. 38.


_______________________________
*1st word in left half of page p527_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gokula : nt.: Name of a settlement.

A number of people following the same trade (cowherds ?), skilled in warfare, who were brought up in Gokula were done to death by Arjuna when they attacked him--this is what Saṁjaya reported to Dhṛtarāṣṭra (gokule nityasaṁvṛddhā yuddhe paramakovidāḥ/śreṇayo bahusāhasrāḥ… te sarve pārtham āsādya gatā vaivasvatakṣayam//) 8. 4. 38.


_______________________________
*1st word in left half of page p527_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गोकुल&oldid=499359" इत्यस्माद् प्रतिप्राप्तम्