गोजर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोजर¦ पु॰ गोषु मध्ये जरः जीर्णः। वृद्धवलीवर्द्धे
“नाद्रि-यन्ते यथापूर्वं कीनाशा इव गोजरम्” भाग॰

३ ।

३० ।

१४ ।
“गोजरं वृद्धवलीवर्द्धम्” श्रीधरः। [Page2695-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोजर/ गो--जर m. an old ox or bull BhP. iii , 30 , 14.

"https://sa.wiktionary.org/w/index.php?title=गोजर&oldid=338932" इत्यस्माद् प्रतिप्राप्तम्