गोजा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोजा, स्त्री, (गवि पृथिव्यां जायते इति । गो + जन् + “जनसनखनक्रमगमो विट् ।” ३ । २ । ६७ । इति विट् । “विडनोरिति ।” ६ । ४ । ४१ । इति आत्वञ्च ।) गोलोमिकावृक्षः । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोजा¦ त्रि॰ गवि पृथिव्यां ब्रीह्यादिरूपेण जायते विट्आत्त्वम्। ब्रीह्यादिषु। ऋ॰

४ ।

४० ।

५ । उदा॰।

२ गोलोमि-कावृक्षे राजनि॰।

३ सुरभ्यां जाते च

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोजा/ गो--जा mfn. ( Pa1n2. 3-2 , 67 Ka1s3. )produced by milk (" born amidst rays " Sa1y. ; " born in the earth " Mahi1dh. ) RV. iv , 40 , 5 ( Kat2hUp. v , 2 ).

"https://sa.wiktionary.org/w/index.php?title=गोजा&oldid=338947" इत्यस्माद् प्रतिप्राप्तम्