गोड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोडः, पुं, (गोरण्ड इव । पृषोदरादित्वात् साधुः ।) गोण्डः । स तु नाभौ प्रवृद्धमांसगुडकः । इति लिङ्गादिसंग्रहटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोड¦ पु॰ गोण्ड + पृषो॰। (गों ड) इति ख्याते नाभौ प्रवृद्धर्मासगुडके मरतः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोड m. (= गोण्ड)a fleshy navel L.

"https://sa.wiktionary.org/w/index.php?title=गोड&oldid=499363" इत्यस्माद् प्रतिप्राप्तम्