सामग्री पर जाएँ

गोण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोणः [gōṇḥ], An ox. -णी a cow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोण m. (fr. पालिand Prakrit) an ox SaddhP. iii Hemac.

गोण f. ( ifc. after numerals णि) Pa1n2. 1-2 , 50 Ka1s3.

गोण f. torn or ragged clothes L. (See. गौणिक.)

"https://sa.wiktionary.org/w/index.php?title=गोण&oldid=339067" इत्यस्माद् प्रतिप्राप्तम्