गोण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोण्डः, पुं, (गोः अण्ड इव ।) नाभौ वृद्धमांस- गुडकः । इति लिङ्गादिसंग्रहे अमरः । ३ । ५ । १८ ॥ गे~ड् इति भाषा । पामरजातिः । वृद्धनाभियुक्ते त्रि । इति मेदिनी । डे । ११ ॥ अस्य रूपान्तरं गोडः गौडः । इत्यमरटीका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोऽण्ड¦ पु॰ गोरण्ड इव।

१ नीचजातिभेदे (गों ड)

२ वृद्धनाभौ च

३ तद्वति त्रि॰ मेदिनिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोण्डः [gōṇḍḥ], 1 A fleshy navel.

A person with a fleshy navel.

A man of a low tribe, a mountaineer, especially one inhabiting the eastern portion of the Vindhya range between the Narmadā and Kṛiṣṇa. -Comp. -किरी N. of a Rāgiṇi. -वनम् N. of a country in Berar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोण्ड m. a fleshy navel L.

गोण्ड m. a person with a fleshy or prominent navel L.

गोण्ड m. a man of a low tribe , mountaineer , esp. inhabiting the eastern portion of the विन्ध्यrange between the नर्मदाand कृष्णा.

"https://sa.wiktionary.org/w/index.php?title=गोण्ड&oldid=339113" इत्यस्माद् प्रतिप्राप्तम्