गोद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोदः, पुं, (गा इन्द्रियाणि दायति शोधयतीति । गो + दै + कः ।) मस्तकस्नेहः । मस्तिष्कम् । इति हेमचन्द्रः ॥ (गाः ददातीति । + दा + कः ।) गोदातरि त्रि । इति मुग्धबोधम् ॥ (यथा, मनुः । ४ । २३१ । “वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः । अनडुद्दः श्रियं पुष्टां गोदो ब्रध्नस्य पिष्टपम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोद¦ पु॰ गां नेत्रं दायति शोधयति दै--क।

१ मस्तकस्थेमस्तिष्के हेम॰ मस्तिष्कस्य नेत्रप्रकाशहेतुत्वात् तथात्वम्। गां ददाति दा--क।

२ गोदातरि त्रि॰।
“अन्नदस्तु श्रियंपुष्टां गोदोव्रध्नस्य पिष्टपम्” मनुः। गोदावर्य्या समीपस्थेदेशभेदे पु॰ ततः चतुरर्थ्याम् अण्। गौदः तद्देशादूरभ-वादौ त्रि॰ जनपदे तु वरणा॰ तस्य लुप्। गोदो जन-पदः
“विशेषणानाञ्चाजातेः” पा॰। लुबर्थस्य विशे-षणानामपि तल्लिङ्गवचने न तु जातेः। गोदौ रम-णीयौ” सि॰ कौ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोद¦ mfn. (-दः-दा-दं) Who or what gives a cow. m. (-दः) The brain. E. गो light or a cow, and द what gives. गां नेत्रं दायति शोधयति दै-क |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोद/ गो--द mfn. ( Pa1n2. 3-2 , 3 Ka1s3. )giving cattle or cows Mn. iv , 231

गोद/ गो--द m. du. N. of a village Pa1n2. 1-2 , 52 Ka1s3.

गोद/ गो--द m. g. वरणा-दि

गोद/ गो--द m. pl. N. of a tribe Inscr.

गोद m. n. the brain L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Gandharva. वा. ६९. २६.

"https://sa.wiktionary.org/w/index.php?title=गोद&oldid=499368" इत्यस्माद् प्रतिप्राप्तम्