गोदान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोदान¦ न॰ गावो केशालोमानि वा दीयन्ते खण्ड्यन्तेऽत्र। आधारे ल्युट्

१ केशान्ताख्ये द्विजाति संस्कारभेदे केशान्तशब्दे

२२

५० पृ॰ दृश्यम्।
“अथास्य गोदानविधेरनन्तरम्” रघुः। तच्च
“एवेन गोदानम्” आश्व॰ गृ॰

१ ।

१८ ।

१ । इत्या-दिसूत्रजा तेन निरूपितम्।
“चूडोपनयनगोदानवि-वाहाः” आश्व॰ गृ॰। गवि पृथिव्यां दीयते निधीयते स्वाप-काले दा--कर्म्मणि ल्युट्।

२ दक्षिणकर्ण्णसमीपस्थे शिरः-प्रदेशे।
“अपरेण दक्षिणाग्निम् दक्षिणं गोदानमुन्दति” कात्या॰ श्रौ॰

५ ।

२ ।

१४ ।
“दक्षिणं गोदानं वितार्य्योन-त्तीमामापः” कात्या॰ श्रौ॰

७ ।

२ ।

९ ।
“स्वपद्भिर्गवि पृथिव्यांदीयते इति गोदानं शिरसोदक्षिणं प्रदेशं वितार्य्यकङ्कतादिना तत्स्थाने केशान् विजटान् कृत्वा उन्दतिक्लेदयति अद्भिरार्द्रं करोति इमामापः इत्यादि मन्त्रेण” कर्कः।

६ त॰। गोः सुरभ्या वृषस्य वा

३ दाने। गोप्र-शंसापूर्वकं तद्दानप्रकारो हेमाद्रि॰ दा॰ उक्तो यथा[Page2699-b+ 38] भविष्यत् पुराणे। ब्रह्मोवाच
“आदित्यदुहिता र्गौर्हिपृथ्वीयं परिकीर्त्तिता। श्रेयोऽर्थे सर्वलोकानामुत्पन्नाक्रतुसिद्धये। ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधाकृतम्। एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति। गोभ्यो यज्ञाः प्रवर्त्तन्ते गोभ्योदेवाः समुत्थिताः। गोभ्योवेदाः समुद्गीर्णाः सषडङ्गपदक्रमाः। शृङ्गमूलं गवांनित्यं ब्रह्मविष्णू समाश्रितौ। शृङ्गाग्रे सर्वतीर्थानिस्थावराणि चराणि च। शिरोमध्ये महादेवः सर्व-भूतमयः स्थितः। ललाटाग्रे स्थिता देवी नासावंशेच षण्मुखः। कम्बलाश्वतरौ नागौ नासापुटसुपालितौ। कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ। दन्तेषुवायवः सर्वे जिह्वायां वरुणः स्थितः। सरस्वती चहुङ्कारे यमयक्षौ च गण्डयोः। सन्ध्याद्वयं तथोष्ठाभ्यांग्रीवामिन्द्रः समाश्रितः। रक्षांसि कक्षदेशे तु साध्या-श्चोरसि संस्थिताः। चतुष्पात् सकलो धर्मः स्वयं ज-ङ्घासु संस्थितः। खुरमध्ये तु गन्धर्वाः स्वुराग्रेषु चपन्नगाः। खुराणां पश्चिमाग्रेषु गणाह्यप्सरसां स्थिताः। रुद्राश्चैकादश पृष्ठे वसवः सर्वसन्धिषु। श्रीणीतटस्थाःपितरः सोमोलाङ्गूलमाश्रितः। आदित्यरश्मयोबालेपिण्डीभूता व्यवस्थिताः। साक्षाद्गङ्गा च गोमूत्रे गो-मये यमुना स्थिता। क्षीरे सरस्वती देवी नर्मदा द-धिसंस्थिता। हुताशनः स्वयं सर्पिर्ब्राह्मणानां गुरुःपरः। अष्टाविंशतिदेबानां कोष्ट्योरोमसु संस्थिताः। उदरे पृथिवी ज्ञेया सशैलवनकानना। चत्वारः सा-गराः पूर्णा गवाङ्गे तु पयोधराः। एतद्धि कथितंसर्वं यथा गोषु प्रतिष्ठितम्। जगद्वै देवशार्दूल! सदेवासुरमानवम्”। स्कन्दपुराणे
“तृणानि खादन्तिवसन्त्यरण्ये पिबन्ति तोयान्यपरिग्रहाणि। दुह्यन्तिवाह्यन्ति पुनन्ति पापं गवां रसैर्जीवति जीवलोकः। तुष्टास्तु गावः शमयन्ति पापं दत्तास्तु गावस्त्रिदिवन्न-यन्ति। संरक्षिताश्चोपनयन्ति तित्तं गोभिर्न तुल्यं धन-मस्ति किञ्चित्। शष्पं समश्नाति ददाति नित्यं पाप-क्षतिं मित्रविवर्द्धनं च। स एव चार्य्यैः परिभुज्यते चगोभिर्न तुल्यं धनमस्ति किञ्चित्। तृणानि शुष्काणिवने चरित्वा पीत्वापि तोयान्यमृतं स्रवन्ति। यद्गो-मयाद्याश्च पुनन्ति लोकान् गोभिर्न तुल्यं धनमस्ति कि-ञ्चित्”। हारीतः
“बहुक्षीराश्च यो गा वै ब्राह्मणायोपपादयेत्। उत्तारयेत्स आत्मानं स{??} ता कलानि च”। [Page2700-a+ 38] देवलः
“सुशीलां लक्षणवतीं युवतीं वत्ससंयुताम्। बहुदुग्धवतीं स्निग्धां धेनुं दद्याद्विचक्षणः”। वेद-व्यासः
“यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा संप्रयच्छति। आत्मविक्रयतुल्यास्ताः शाश्वतीः वृद्धकौशिकः”। तथासंग्रामेष्वर्जयित्वा तु यो वै गाः सम्प्रयच्छति। यावतीःस्पर्शयेद्गावः स तावत् फलमश्नुते”। तावदिति पूर्वोक्ततावद्गोरोमसम्मितं संवत्सरं स्वर्गफलमित्यर्थः।
“योवै द्यूते धनं जित्वा क्रीत्वा गाः संप्रयच्छति। सदिव्यमयुतं शाक्रवर्षाणां फलमश्नुते”।
“अन्तर्जाताः,सुक्रयज्ञानलब्धाः पणक्रीता निर्जिताश्चौकजाश्च। कृ-च्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्र-शस्ताः”। अन्तर्जाता गर्भिण्य इति भारतपदप्रकाश-कारः। सुक्रयलब्धाः यथामूल्यक्रयप्राप्ताः ज्ञानलब्धाःप्रतिग्रहलब्धाः पणक्रीताः भृतिलब्धाः निर्जितायुद्धादिना, ओकजाः गृहजाताः, कृच्छोत्सृष्टाःपोषणाभ्यागता अतिव्याध्यादिकृच्छ्राक्रान्ताः सत्यःस्वामिना यास्त्यक्ताः स्वयं च पोषणं कृत्वा लब्धाः।
“रुष्टा दुष्टा दुर्बला व्याधिता च न दातव्या या चमूल्यैरदत्तैः। क्लेशैर्विप्रं या फलैः संयुनक्ति तस्या-वीर्याश्चाफलाश्चापि लोकाः”। मूल्यैरदत्तैः स्वीकृतेतिशेषः। तथा।
“न कृशां पापवत्सां वा बन्ध्यां रोगा-न्वितां तथा। न व्यङ्गामपरिश्रान्तां दद्याद्गां ब्रा-ह्मणाय वै। योदद्यान्नोपयुक्तार्थां जीर्णान्धेनुञ्च निष्फ-लाम्। तमः संप्रविशेद्दाता द्विजं क्लेशेन योजयन्”। ब्रह्मपुराणे
“पीतोदकां जग्धतृणां दुग्धचोषां निरि-न्द्रियाम्। उन्मत्तामङ्गहीनाञ्च मृतवत्सां महाशनाम्। केश{??}लपुरीषास्थिक्रव्यादां सन्धिनीं खलाम्। पुटधेनुंथमलसून्नित्यं व्रणयितस्तनीम्। न दद्याब्ब्राह्मणेभ्यश्चसदोषं वृषभन्तथा”। पोतोदकां जग्धतृणामिति,वृद्धत्वोपलक्षणपरम्। दुग्धचोषां, स्वकीयस्तनपा-यिनीं, महाशनाम् बहुभक्षां, पुटधेनुं बाल्यावस्थैवया गर्भिणी। विश्वामित्रः
“नैकशृङ्गाञ्च निःशृङ्गांस्फुटिताक्षीं चन्तत्खुराम्। न दद्यात् त्रिस्तनीञ्चैव गांशुभामेव दापयेत्”। महाभारते
“अम्बरीषोगवांदत्त्वा ब्राह्मणेभ्यो प्रतापवान्। अर्बुदानि दशैकञ्चसराष्ट्रोऽभ्यपतद्दिवम्। दत्त्वा शतसहस्रन्तु गवां राजाप्रसेनजित्। सवत्सानां महातेजा गतोलोकाननुत्तमान्”। तथा।
“प्रासादा यत्र सौवर्ण्णाः शय्या रत्नोज्ज्वला-[Page2700-b+ 38] स्तथा। वराश्चाप्सरसो यत्र तत्र गच्छन्ति गोप्रदाः। गोप्रदोनरकन्नैति पयः पीत्वाम्बुजञ्जलम्। विमाने-नार्कवर्णेन दिवि राजन्! विराजते। तञ्चारुवेशाःसुश्रोण्यः शतशोवरयोषितः। रमयन्ति विमानस्थं दि-व्याभरणभूषिताः। वेणूनां वल्लकीनाञ्च नूपुराणाञ्चनिःस्वनैः। हासैश्च हरिणाक्षीणां सुप्तः सन् प्रतिबु-ध्यते। यावन्ति रोमाणि भवन्ति धेन्वास्तावन्तिवर्षाणि महीयते स्वः। स्वर्गाच्च्युतश्चापि ततस्तु लोकेकुले समुत्पस्यति गोमतां सः”। विष्णुः
“गोप्रदानेनस्वर्माप्नोति दशधेनुप्रदीगोलोकं शतप्रदश्च ब्रह्मलोकम्”। जाबालः
“होमार्थमग्निहोत्रस्य योगान्दद्यादया-चिताम्। त्रिर्वित्तपूर्णा पृथिवी तेन दत्ता न संशयः”। याज्ञवल्क्यः
“यथाकथञ्चिद्दत्त्वा गां धेनुं वाऽधेनुमेववा। अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते”। अङ्गिराः
“गौरेकस्यैव दातव्या श्रोत्रियस्य विशेषतः। सा हि तारयते पूर्वान् सप्त सप्त च सप्त च”। नन्दिपु-राणे
“अपात्रे सा तु गौर्दत्ता दातारन्नरकं नयेत्। कुलैकविंशत्या युक्तं ग्रहीतारञ्च तारयेत्। विधिना चयदा दत्ता पात्रे धेनुः सदक्षिणा। तदा तारयतेजन्तून् कुलानामयुतैः शतैः। पात्राण्याध्यात्मिकामुख्याः सुशुद्धाश्चाग्निहोत्रिणः। देवताश्च तथा मुख्यागोदानं ह्येतदुत्तमम्”। महाभारते
“वृत्तिग्लानेसीदति चातिमात्रम् कव्यार्थं च होमहेतोः प्रसुत्याम्। गुर्वर्थे वा बालसंवृद्धये वा धेनुन्दद्यदेष कालो विशिष्टः” प्रसुत्यां सोमयागे। तथा
“न बधार्थं प्रदातव्या नकीनाशे न नास्तिके। गोजीवे न च दातव्या तथागौः पुरुषर्षभ!”। कीनाशो हलवाहकः। आत्रेयः
“सीदते बहुभृत्याय श्रोत्रियायाहितास्तये। अतिथि-प्रियाय दान्ताय देया धेनुर्गुडान्विता। अकुलीनायमूर्खाय लुब्धाय पिशुनाय च। हव्यकव्यव्यपेताय गौर्नंदेया कथञ्चन”। अथ दानविधिः। विश्वामित्रः
“प्राङ्मुखीं गामवस्थाप्य सवत्सान्तां सुपूजिताम्। पुच्छदेशे तु दाता वै स्मातो बद्धशिखो भवेत्। उदङ्मु-खस्तु विप्रः स्यात्पात्रलक्षणलक्षितः। आज्यपात्रं करेकृत्वा कनकेन समन्वितम्। निक्षिप्य पुच्छं तस्मिंस्तुघृतदिग्धं प्रगृह्य च। सतिलं विप्रपाणिन्तु प्रागग्रन्तुनिधापयेत्। सतिलं सकुशञ्चापि गृहीत्वा दानमा-चरेत्। अनेनैव तु मन्त्रेण पात्रहस्ते जलं क्षि-[Page2701-a+ 38] पेत्। यज्ञसाघनभूता या विश्वस्याघप्रणाशिनी। विश्व-रूपः परो देवः प्रीयतामनया गवा। अनुब्रज्य तु तांधेनुं ब्राह्मणेन समन्विताम्। गोमतीन्तु ततो विद्यांजपेत प्रयतः शुचिः। उद्दिश्याथ वासुदेवं प्रीयतामितिचानघ!। पात्रं मनसि सञ्चिन्त्य तोयमप्सु विनिक्षि-पेत्। जलशायी व्रह्मपिता पद्मनाभः सनातनः। अनन्त-भोगशयनः पीयतां परमः पिता”। गोमतीमाह यमः
“गावः सुरभयोनित्यं गावोगुग्गुलगन्धिकाः। गावःप्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत्। अन्नमेव परंगावो देवानां हविरुत्तमम्। पावनं सर्वभूतानां र-क्षन्ति च वहन्ति च। हविषा मन्त्रपूतेन तर्पयन्त्यम-रान्दिवि। ऋषीणामग्निहोतॄणां गावो होमप्रति-ष्ठिकाः। सर्वेपामेव भूतानां गावः शरणमुत्तमम्। गावः पवित्रं परमं गावो मङ्गलमुत्तमम्। गावः सर्वस्यसोकस्य गाबोघन्याः शुभावहाः। नमोगोभ्यः श्रोन-तोर्भ्यैः सौरभेयौभ्य एव च। नमो ब्रह्मसुताभ्यश्च प-वित्राभ्यो नमो नमः। ब्राह्मणाश्चैव गावश्च कुलमेकंद्विधा कतस्। एकत्र मन्त्रास्तिष्ठन्ति हबिरेकत्र ति-ष्ठति”। अन्यापि गोमती, महाभारतोक्ता तिलधेनु-दाने दर्शिता।
“ततश्चानयोर्विकल्पानुष्ठानमिति। सर्व-गोदानसाधारणं मन्त्रमाह वशिष्ठः।
“घृतक्षीरप्रदागावो घृतयोन्यो घृतोद्भवाः। घृतनद्यो घृतावर्त्तास्तामे सन्तु सदा गृहे। वृतं मे हृदवे नित्यं घृतं नाभ्यांप्रतिष्ठितम्। घृतं मे सर्वतश्चैव वृतं मे मनसि स्थितम्। गावोममाग्रतोनित्थं गावः पृष्ठतः एव च। गावोमेसर्वतश्चैव गवां मध्ये वसाम्यहम्”।
“इत्याचस्य जपन्सायं प्रातश्च पुरुषः सदा। यदह्ना कुरुते पापं तस्मात्स परिमुच्यते”। दक्षिणा चात्र सुवर्णम् यदाह वशिष्ठः
“सुवर्णं दक्षिणामाहुर्गोप्रदाने महाफले। सुवर्णंपरमं ह्यायुर्दक्षिणार्थे न संशयः। गोप्रदानन्तारयतेसप्त पूर्वान् नरांस्तथा। सुवर्णं दक्षिणां दत्त्वा ताव{??}इ-गुणमुच्यते। सुवर्णं परमं दानं सुवर्णं दक्षिणा परा। सुवर्णं पावनं प्राहुः परिमाणं परन्तथा” अत्र सुव-र्णशब्दस्य हिरण्यपर्य्यायत्वे यथाशक्त्यनुष्ठानम्। अप-रे त्वाहुः सकृदुच्चरितसुवर्णशब्दावगतपरिमाणार्थपरित्या-गानुपपत्तेः सुवर्णशब्दस्य प्राहुरित्यादिक्रियाकर्मभूत-तया द्वितीयान्तत्वेन लिङ्गविशेषनिर्द्धारणाच्च परिमा-णार्थतैव न्याय्येति। एवं च सत्यनियतानुष्ठानप्रसङ्ग-[Page2701-b+ 38] भङ्गः तथा परिमाणपरन्तथेत्येतदपि समञ्जसं स्यात्”। वर्ण्णभेदेन गोदानफलादि तत्रोक्तं यथा
“कृष्णाङ्गान्ददते यस्तु पट्टच्छन्नां स्वलङ्कृताम्। घण्टा-मालाकुलां कृत्वा पुष्पैश्चैवाप्यलङ्कृताम्। विधिवच्चद्विजातिभ्यो यमलोकं न पश्यति। आयुरारोग्यमै-श्वर्यं दाता कामांश्च मानसान्। श्वेताङ्गान्ददते यस्तुदिव्यरत्नैरलङ्कृताम्। घण्टामालाकुलां कृत्वा पुष्पै-श्चैवाप्यलङ्कृताम्। मुखे धूपः प्रदातव्यो घृतेनास्यञ्च पूर-येत्। सुवर्णशृङ्गाभरणा तथा रौप्यखुरा शुभा। पट्ट-च्छन्ना शुभा चैव दातव्या ध्यानयोगिने। यस्तु दद्याच्चगां श्वेतां तस्य पुण्यफलं शृणु। जन्मप्रभृति यत् पापंमातृकं पैतृकं च यत्। कुलोद्धतस्य धूर्त्तस्य तत्क्षणादेव नश्यति। गान्ददानीह इत्येव वाचा पूयेत सर्वशः। पिता पितामहश्चैव तथैव प्रपितामहः। नरकस्थाःप्रमुच्यन्ते सोमलोकं व्रजन्ति ते। गौरीं चैव प्रयच्छेत्तुयस्तु गां वै नरः शुचिः। अहोरात्रोषितश्चैव कृतशौ-चोनरः सदा। स्वर्णशृङ्गीं रौप्यखुरां सुक्तालाङ्गूल-भूषिताम्। घण्टामालाकुलां चैव गन्धपुष्पैरलङ्कृताम्। कुतपञ्चास्तरेत् प्राज्ञो मुखे धूपं प्रदापयेत्। भक्ष्यभोज्या-न्नपानेन ब्राह्मणान् भोजयेत् पुमान्। गान्ददानीहइत्येव वाचा पूयेत सर्व्वशः। मातृकं पैतृकं चैव यच्चा-न्यद्दुष्कृतं भवेत्। पापञ्च तस्य तत् सर्व्वं दहत्यग्नि-रिवेन्धनम्। वर्षकोटिसहस्रन्तु पुमान् स दिवि मोदते। दासीदासैरलङ्कारैस्तूयते सर्व्वजन्तुभिः। अरोगश्चैवजायेत तेजस्वी च भवेन्नरः। नीलबर्णाञ्च गान्दद्याद्दो-ग्ध्रीं शीलगुणान्विताम्। स्वर्णशृङ्गीं रौप्यखुरांमुक्तालाङ्गूलभूषिताम्। पट्टच्छन्नां शुभां सौम्यां घण्टा-दामैरलङ्कृताम्। पञ्चरङ्गेण सूत्रेण गलवेष्टनशोभि-ताम्। रुद्रस्य प्रमुखे देया विष्णोश्च ब्रह्मणश्च ह। गां ददानीह इत्येव वाचा पूयेत सर्व्वशः। पिता पिता-महश्चैव तथैव प्रपितामहः। नरकस्थाः प्रमुच्यन्तेनीलां गां ददते तु यः। वर्षकोटिसहस्राणि लोके ति-ष्ठति वारुणे। दधिक्षीरवहा नद्यो वर्त्तन्ते सर्व्वतःसदा। घृतशैलाः प्रपद्यन्ते नवनीतस्य पर्व्वताः। कृषि-भागी बहुधनो दुर्भक्ष्यञ्च न पश्यति”। ( सवर्णवत्ससंहितायाः कपिलादिकायागोर्दानविधि-स्तत्रैव महाभारते। (
“समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम्। [Page2702-a+ 38] सुव्रतां वस्त्रसम्पन्नां ब्रह्मलोके महीयते”। समान-वत्सां समानवर्णवत्साम्।
“रोहिणीं तुल्यवत्सां च धेनुंदद्यात्पयस्विनीम्। सुव्रतां वस्त्रसंवीतां इन्द्रलोके मही-यते। समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतां सोमलोके महीयते”। शवलांकर्वुराम्।
“समानवत्सां कृष्णान्तु धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसंवीतामग्निलोके महीयते। वातरेणुसव-र्णान्तु सवत्सां कामदोहनाम्। प्रदाय वस्त्रसंवीतांवायुलोके महीयते। समानवत्सां धूम्रान्तु घेनुं दत्त्वापयस्विनीम्। सुव्रतां वस्त्रसंयुक्तां यमलोके महीयते। अर्घ्यां हेमसवर्ण्णान्तु सवत्सां कामदोहनाम्। प्रदायवस्त्रसंवीतां वारुणं लोकमश्नुते। अर्घ्या, गौः। काम-दोहनां अनायासदोहाम्।
“हिरण्यवर्ण्णां पिङ्गाक्षींसवत्सां कामदोहनाम्। प्रदाय वस्त्रसंवीतां कौवेरंलोकमाप्नुयात्”। पलालधूमवर्ण्णान्तु सवत्सां कामदोह-नाम्। प्रदाय वस्त्रसंवीतां पितृलोके महीयते। सवत्सांपीवरीन्दत्त्वा सितकण्ठीमलङ्कृताम्। वैश्वदेवमसम्बाधंस्थानं श्रेष्ठं प्रपद्यते। सितकण्ठीं कृष्णगलाम्।
“समान-वत्सां गौरीन्तु धेनुन्दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसं-वीतां वसूनां लोकमश्नुते। सुव्रता सुखदोह्या।
“पाण्डु-कम्बलवर्ण्णान्तु सवत्सां कामदोहनाम्। प्रदाय वस्त्रसंवीतांसाध्यानां लोकमश्नुते। वत्सोपपन्नान्नीलाङ्गीं सर्व्व-रत्नसमन्विताम्। गन्धर्वाप्सरसां लोकान् दत्त्वा प्राप्नोतिमानबः। गोप्रदानरतोयाति भित्त्वा जलदसञ्चयान्। विमानेनार्कवर्णेन दिवि राजन्! विराजते। तञ्चारु-येशाः सुश्रोण्यः सहस्रं वरयोषितः। रमयन्ति नर-श्रेष्ठं गोप्रदानरतन्नरम्”। देवतोद्देशेन गोदानविधिस्तत्रैव लिङ्गपुराणे(
“देवदक्षिणदिग्भागे धेनुः कार्य्या उदङ्मुखी। प्राङ्मुखं वत्सलं कृत्वा ब्राह्मणं च उदङ्मु-खम्। प्राङ्मुखो यजमानस्तु पूजयेद्ब्राह्मणं ततः। कोऽदादिति च मन्त्रेण गृह्णीयाद्बाह्मणः स्वयम्”। देवोऽत्र महेश्वरः।
“एवंविधानतो दत्त्वा यातिदाता शिवालयम्। तत्र भुक्त्वाक्षयान् भोगानन्तेब्रह्मैति शाश्वतम्”। देवीपुराणे
“नीलां वा यदिवा श्वेतां पाटलां कपिलामपि। सदुग्धां बत्सलाञ्चैवसुखदोहां सुगान्नृपः”।
“आदाय विधिवद्देवीं पूजये-च्छुभपङ्कजैः। धूपन्तु पञ्चनिर्य्यासन्तुरुष्कागुरुचन्दनम्। [Page2702-b+ 38] दत्त्वा तु मन्त्रपूर्व्वन्तु नैवेद्यमुपकल्पयेत्। पायसं घृत-संयुक्तं क्षामयेच्च तथा तु ताम्। द्विजाय शिवभक्तायसवत्साङ्गां निवेदयेत्। सहेमवस्त्रकांस्याञ्च महापुण्यमवा-प्नुयात्। यावत्तद्रोमसंख्यानं तावद्देव्याः पुरं वसेत्। इहैव गतपापोऽसौ जायते नृपसत्तम!। ” विष्णुधर्म्मे
“मान्धाता उवाच। व्रह्मणः प्रीणनार्थाय केशवस्यशिवस्य च। यानि दानानि देयानि तान्याचक्ष्व द्विजो-त्तम!। येन चैव विधानेन दानं पुंसः सुखावहम्। ऐहिकामुष्मिकाप्तिञ्च करोति न विहन्यते। वसिष्ठउवाच। गोदानमादौ वक्ष्यामि प्रत्यक्षक्रमयोगतः।
“येन चैव विधानेन धेनुं नाधिकविस्तरम्। पुण्यन्दिनम-थासाद्य स्नात्वातर्प्य पितॄंस्तथा। कृतोपवासः सम्प्राश्यपञ्चगव्यं नरेश्वर!। घृतक्षीराभिषेकञ्च कृत्वा विष्णोःशिवस्य च। तमभ्यर्च्च्य यथान्यायं पुष्पादिभिरनुक्र-मात्। उदङ्मुखीं प्राङ्मुखीं वा गॄष्टिं कृत्वा पय-स्विनीम्”। गृष्टिः सकृत्प्रसूतेत्यर्थः।
“सपुत्रां वस्त्रसंवीतांसितयज्ञोपवीतिनीम्। स्वर्णशृङ्गीं रौप्यखुरां सुवर्ण्णो-परिसंस्थितान्। शक्तितोदक्षिणायुक्तां ब्राह्मणायनिवेदयेत्। गावो ममाग्रतः सन्तु गावो मे सन्तु पृष्ठतः। गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम्। प्रदक्षिणंततः कृत्वा धेनुं द्विजवरञ्च तम्। इमां नः प्रतिग्रह्णीष्वघेनुर्दत्ता मया तव। स मे पापापनोदाय गोविन्दःप्रीयतामिति”। वह्निपुराणे तु अयमधिको मन्त्रः।
“या धेनुः काश्यपस्यासीदत्रेर्वा गोतमस्य च। साभि-कामफला देवी इह लोके परत्र चेति। एवमुच्चार्य्यतं विप्रं गोविन्दं नृप। कल्पयेत्। अनुव्रजेत्तु गच्छन्तंपदान्यष्टौ नराधिप!। अनेन विधिना धेनुं यो विप्रायप्रयच्छति। सर्वकामसमृद्धात्मा विष्णुलोकं स गच्छति। सप्तावरान् सप्तपरानात्मानञ्चैव मानवः। सप्तजन्मकृतात्पापान्मोचयत्यवनीपते!। पदेपदेऽश्वमेधस्य गोसवस्यंच मानबः। फलमाप्नोति राजेन्द्र दक्षायैवञ्जगौ हरिः। सर्वकामदुघा सम्यक्सर्वकालेषु पार्थिव!। भवत्यथो पा-पहरा यावदिन्द्राश्चतुर्द्दश। सर्वेषामेव पापानां कृता-नामविजानता। प्रायश्चित्तमिदं प्रोक्तमनुतापोपवृंहि-तम्। सर्वेषामेव देवानामेकजन्मानुगं फलम्। हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम्। ब्रा-ह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च मानवैः। लोकाःकामदुषाः प्राप्ता दत्त्वैतद्विधिना नृप!। गोभ्योऽ-[Page2703-a+ 38] धिकं जगति नापरमस्ति किञ्चिद्दानम् पवित्रमितिशास्त्रविदोवदन्ति। ताः सम्पदः सुरसदश्च समीह-मानैर्देया मदैव विधिना द्विजपुङ्गवेभ्यः। ”
“अतः परन्तु गोदानं कीर्त्तयिष्यामि तेऽनघ!। गावो-ऽधिकास्तपस्विभ्यो यस्मात् सर्वेभ्य एव च। तस्मान्महे-श्वरो देवस्तपस्ताभिः सहास्थितः। ब्रह्मलोके वस-न्त्येताः सोमेन सह भारत!। यान्तां ब्रह्मर्षयः सिद्धाःप्रार्थयन्ति परां गतिम्। पयसा हविषा दघ्ना शकृताचाथ चर्मणा। अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्बालैश्चभारत!। नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते। न वर्षविषयं वापि दुःखमासां भवत्युत। ब्राह्मणैःसहिता यान्ति तस्मात् पारमकं पदम्। एकं गोब्रा-ह्मणं तस्मात् प्रवदन्ति मनीषिणः। रन्तिदेवस्ययज्ञे ताः पशुत्वेनोपकल्पिताः। अतश्चर्मण्वती राजन्। गोचर्मभ्यः प्रवर्त्तिता। पशुत्वाच्च विनिर्मुक्ताः प्रदाना-योपकल्पिताः। ता इमा विप्रमुख्येभ्यो यो ददातिमहीपते!। निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पा-र्थिव!। गवां सहस्रदः प्रेत्य नरकं न प्रपद्यते। सर्वत्र विजयञ्चापि लभते मनुजाधिप!। अमृतं वैगवां क्षीरमित्याह त्रिदशाधिपः। तस्माद्ददाति योधेनुममृतं स प्रयच्छति। अग्नीनामव्ययं ह्येतद्धौम्यंवेदविदो विदुः। तस्माद्ददाति यो धेनुं स हौम्यं सम्प्र-यच्छति। स्वर्गो वा मूर्त्तिमानेष, वृषभं यो गवां पतिम्। विप्रे गुणयुते दद्यात् स वै स्वर्गे महीयते। प्राणावै प्राणिनामेते प्रोच्यन्ते भरतर्षभ!। तस्माद्ददाति योधेनुं प्राणानेष प्रयच्छति। गावः शरण्या भूतानामितिवेदविदो विदुः। तस्माद्ददाति यो धेनुं शरणं सप्रयच्छति। न बधार्थं प्रदातव्या न कीनाशे न नास्तिके। गोजीविने न दातव्या तथा गौर्भरतर्षभ!। ददत् सतादृशानां वै नरो गां पापकर्मणाम्। अक्षयं नरकंयातीत्येवमाहुर्मनीषिणः। न कृशां नापवत्सां वाबन्ध्यां रोगान्वितां तथा। न व्यङ्गां न परिश्रान्तांदद्याद्गां ब्राह्मणाय च। दशगोसहस्रदो हि शक्रेणसह मोदते। अक्षयान् लभते लोकान्नरः शतसहस्रदः॥ भा॰ आनु॰

६६ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोदान¦ n. (-नं) Gift of a cow. E. गो, and दान gift; or केशान्ताख्ये संस्कारभेदे also गोप्रदान गावः केशलोमानि वा दीयन्ते खण्ड्यन्ते अत्र | आधारे ल्युट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोदान/ गो--दान n. gift of a cow MBh. xiii , 3345 R. vii PSarv. 2.

गोदान/ गो--दान etc. See. s.v.

गोदान n. ( दान, fr. दो? " place where the hair ( गो) is cut " Ragh. iii , 33 Sch. )the side-hair S3Br. iii Ka1tyS3r. Pa1rGr2.

गोदान n. = -मङ्गलA1s3vGr2. Kaus3. S3a1n3khGr2. Gobh. Gaut. R.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GODĀNA : In ancient India it was believed to be a very great deed of moral merit to give cows as gifts. If one buys cows with the hereditary wealth and gives them as gifts one would reach an ever prosperous world and even one who buys cows with the money received by gambling and gives them as gifts would live for several years enjoying prosperity. (Chapter 73, Anuśāsana Parva).


_______________________________
*8th word in right half of page 292 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोदान न.
बालक के सोलहवें वर्ष में अनुष्ठेय उसके बाल एवं दाढ़ी को मूंड़ने का कृत्य। इस कृत्य में बिना चोटी (शिखा) को छोड़े सम्पूर्ण बाल मुण्डित कर दिया जाता है, ‘चौलकर्म’ गावेधुक गोदान 217 अथवा ‘चूडाकरण’ के विपरीत, आप.श्रौ.सू. 1.28.19; आश्व गृ.सू. 1.18.6; ‘गोदान’ का चूडाकरण से ताद्रूप्य है, शां.गृ.सू. 1.28.19 एवं के शान्त से पा.गृ.सू. II.1.7. किन्तु का. गृ.सू. 44 के मतानुसार यह बाल-कर्तन के जातकर्म संस्कार का अनुकरण करता है; द्रष्टव्य-गोंड, द रिचुअल सूत्राज्, पृ. 662; 2. (यजमान के कान के आस-पास) के बालों को मूड़ना, का.श्रौ.सू. 5.2.14; द्रष्टव्य-श्रौ.को. (सं.) II.23,529

"https://sa.wiktionary.org/w/index.php?title=गोदान&oldid=499369" इत्यस्माद् प्रतिप्राप्तम्