गोदावरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोदावरी, स्त्री, (गां जलं स्वर्गं वा ददातीति गोदा । तासु वरी श्रेष्ठा । वर + ङीष् संज्ञा- याम् । यद्वा गां स्वर्गं ददाति । गो + दा + वणिप् + ङीप् रान्तादेशश्च ।) नदीविशेषः । (अस्या उत्पत्तिकथा यथा, ब्रह्मवैवर्त्ते । १० । १२६--१३० । “गच्छन्तीं तीर्थयात्रायां ब्राह्मणीं रविनन्दनः । ददर्श कामुकः शान्तः पुष्पोद्याने च निर्ज्जने ॥ तया निवारितो यत्नात् कालेन बलवान् सुरः । अतीवसुन्दरीं दृष्टा वीर्य्याधानं चकार सः ॥ द्रुतं तत्याज गर्भं सा पुष्पोद्याने मनोहरे । सद्यो बभूव पुत्त्रश्च तप्तकाश्चनसन्निभः ॥ सपुत्त्रा स्वामिनो गेहं जगाम व्रीडिता तदा । स्वामिनं कथयामास यन्मार्गे देवसङ्कटम् ॥ विप्रो रोषेण तत्याज तञ्च पुत्त्रं स्वकामिनीम् । सरिद् बभूव योगेन सा च गोदावरी स्मृता ॥”) तत्पर्य्यायः । गोदा २ । इति हेमचन्द्रः ॥ गौतमसम्भवा ३ ब्राह्माद्रिजाता ४ गौतमी ५ । (यथा, हितोपदेशे । “अस्ति गोदावरीतीरे विशालः शाल्मलीतरुः ॥”) इयमेब पीठस्थानविशेषः । अत्र देवी त्रिसन्ध्या- मूर्त्त्याविराजते । यथा, देवीभागवते । ७ । ३० । ६८ । “गोदावर्य्यां त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ॥”) अस्या जलस्य गुणाः । पित्तार्त्तिरक्तार्त्तिवायु- पापकुष्ठादिदुष्टामयदोषतृष्णानाशित्वम् । परम- पथ्यत्वम् । दीपनत्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोदावरी¦ गां स्वर्गं ददाति स्नानात् दा--वनिप् ङीप्[Page2703-b+ 38] रश्चान्तादेशः। स्वगामख्याते नदीभेदे सा च नदीदक्षिणस्तु दण्डकारण्यसमीपस्था यथाह
“सतकृत्य शर-भङ्गं स दण्डकारण्यमाश्रितः। नदीं गोदावरीं रम्या-माश्रित्य न्यवसत्तदा” भा॰ व॰

२७

६ अ॰।
“ततो गोदा-वरीं प्राप्य नित्यं सिद्धनिषेविताम्। गवामयमवाप्नोतिवासुकेर्लोकमुत्तमम् भा॰ व॰

८५ अ॰।
“गङ्गे! च यमुने!चैव गोदावरि! सरस्वति!। नर्म्मदे! सिन्धु! कावेरि!जलेऽस्मिन् सन्निधिं कुरु”। जले तीर्थावाहनमन्त्रः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोदावरी¦ f. (-री) The name of a river in the peninsula, the Godavari. E, गो water, and द what gives, गोद and आवृ to cover or conceal; affixes अप् and ङीप्। गां स्वर्गं ददाति स्नानात् दा वनिप् ङीप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोदावरी/ गो--दावरी f. (= -दाs.v. 1. -द)" granting water or kine " , N. of a river in the Dekhan MBh. iii Hariv. 12826 R. iii , vi Ragh. etc.

गोदावरी/ गो-दावरी etc. See. ib.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Godāvarī : f.: Name of a river.


A. Location: Situated in the south (dakṣiṇasyām) 3. 86. 1-2; listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 13.


B. Description: Holy, most holy (puṇyā) 3. 86. 2, (puṇyatamā) 3. 118. 2; auspicious (śubhā) 3. 86. 2; (praśastā) 3. 118. 2; charming (ramyā) 3. 261. 40; having ample water (bahujalā) 3. 86. 2; having many groves on its banks (bahvārāmā) 3. 86. 2; visited by ascetics (tāpasācaritā) 3. 86. 2; resorted to by Siddhas (siddhaniṣevitā) 3. 83. 30; going to the ocean (samudragā) 3. 118. 2, (sāgaragā) 3. 118. 3; one of the rivers which are described as mothers of the universe and very strong (viśvasya mātaraḥ sarvāḥ sarvāś caiva mahābalāḥ) 6. 10. 13, 35;


C. Epic event: Yudhiṣṭhira, during his pilgrimage, reached Godāvarī; he bathed there (āplutya) and satisfied the manes and gods; he gave wealth to the chiefs among the twice-born 3. 118. 2-3.


D. Past events:

(1) One of the rivers seen by Mārkaṇḍeya in the belly of the Bāla (3. 186. 83 = Nārāyaṇa 3. 187. 3) 3. 186. 94;

(2) Rāma lived on its bank while in the Daṇḍaka forest 3. 261. 40.


E. Holiness:

(1) By visiting Godāvarī one secures for oneself the fruit of performing a Gavāmaya and the world of Vāsuki 3. 83. 30;

(2) One of the rivers which are declared to be mothers of the hearths i. e. on the banks of which sacrifices were performed (etā nadyas tu dhiṣṇyānāṁ mātaro yāḥ prakīrtitāḥ) 3. 212. 23; (For Nī. see Kapilā ).


F. Importance:

(1) One of the rivers present in bodily form in the Sabhā of Varuṇa 2. 9. 20-21;

(2) Finds mention in the Daivata-Ṛṣi-Vaṁśa 13. 151. 17, 2.


_______________________________
*1st word in right half of page p348_mci (+offset) in original book.

previous page p347_mci .......... next page p349_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Godāvarī : f.: Name of a river.


A. Location: Situated in the south (dakṣiṇasyām) 3. 86. 1-2; listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 13.


B. Description: Holy, most holy (puṇyā) 3. 86. 2, (puṇyatamā) 3. 118. 2; auspicious (śubhā) 3. 86. 2; (praśastā) 3. 118. 2; charming (ramyā) 3. 261. 40; having ample water (bahujalā) 3. 86. 2; having many groves on its banks (bahvārāmā) 3. 86. 2; visited by ascetics (tāpasācaritā) 3. 86. 2; resorted to by Siddhas (siddhaniṣevitā) 3. 83. 30; going to the ocean (samudragā) 3. 118. 2, (sāgaragā) 3. 118. 3; one of the rivers which are described as mothers of the universe and very strong (viśvasya mātaraḥ sarvāḥ sarvāś caiva mahābalāḥ) 6. 10. 13, 35;


C. Epic event: Yudhiṣṭhira, during his pilgrimage, reached Godāvarī; he bathed there (āplutya) and satisfied the manes and gods; he gave wealth to the chiefs among the twice-born 3. 118. 2-3.


D. Past events:

(1) One of the rivers seen by Mārkaṇḍeya in the belly of the Bāla (3. 186. 83 = Nārāyaṇa 3. 187. 3) 3. 186. 94;

(2) Rāma lived on its bank while in the Daṇḍaka forest 3. 261. 40.


E. Holiness:

(1) By visiting Godāvarī one secures for oneself the fruit of performing a Gavāmaya and the world of Vāsuki 3. 83. 30;

(2) One of the rivers which are declared to be mothers of the hearths i. e. on the banks of which sacrifices were performed (etā nadyas tu dhiṣṇyānāṁ mātaro yāḥ prakīrtitāḥ) 3. 212. 23; (For Nī. see Kapilā ).


F. Importance:

(1) One of the rivers present in bodily form in the Sabhā of Varuṇa 2. 9. 20-21;

(2) Finds mention in the Daivata-Ṛṣi-Vaṁśa 13. 151. 17, 2.


_______________________________
*1st word in right half of page p348_mci (+offset) in original book.

previous page p347_mci .......... next page p349_mci

"https://sa.wiktionary.org/w/index.php?title=गोदावरी&oldid=499371" इत्यस्माद् प्रतिप्राप्तम्