सामग्री पर जाएँ

गोधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधिः, पुं, (गावौ नेत्रे धीयेते अस्मिन् । “कर्म्म- ण्यधिकरणे च ।” ३ । ३ । ९३ । इति किः ।) ललाटम् । इत्यमरः । २ । ६ । ९२ ॥ (गुध्नाति कुप्यतीति । गुध् + “सर्व्वधातुभ्य इन् ।” उणां । ४ । ११८ । इति इन् ।) गोधिका । इति शब्द- रत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधि पुं।

भालः

समानार्थक:ललाट,अलिक,गोधि

2।6।92।1।3

ललाटमलिकं गोधिरूर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ। कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधि¦ पु॰ गौर्नेत्रं धीयते यस्मिन् आधारे इन्।

१ ललाटेअमरः गुध--इन्।

२ गोधायां सर्पभेदे शब्दचि॰ गोधि-स्वार्थे क, गोधेव क अत इत्त्वं वा। गोधिका (गोसाप)गोधायाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधि¦ m. (-धिः)
1. The forehead.
2. The Gangetic alligator.
3. An igua- na. E. गो the eye or water, and धा to possess, with आधारे इन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधिः [gōdhiḥ], [गौर्नेत्रं धीयते यस्मिन् आधारे इन्]

The forehead.

The Gangetic alligator.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधि/ गो--धि m. " hair-receptacle " , the forehead L.

गोधि m. id. L.

"https://sa.wiktionary.org/w/index.php?title=गोधि&oldid=339683" इत्यस्माद् प्रतिप्राप्तम्