गोधूलि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधूलिः, स्त्री, (गवां क्षुरोत्थिता धूलिर्यत्र- काले ।) कालविशेषः । गोधूलिकालस्तु त्रिविधः । यथा, ग्रीष्मे अर्द्धास्तरविकालः । हेमन्तशिशि- रयोर्मृदुताप्राप्तपिण्डीकृतरविकालः । वर्षाशरद्- वसन्तेष्वस्तगतरविकालः । यथा, -- “गोधूलिं त्रिविधां वदन्ति मुनयो नारीविवाहा- दिके हेमन्ते शिशिरे प्रयाति मृदुतां पिण्डीकृते भास्करे । ग्रीष्मेऽर्द्धास्तमिते वसन्तसमये भानौ गतेऽदृश्यतां सूर्य्ये चास्तमुपागते च नियतं वर्षाशरत्- कालयोः ॥” इति दीपिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधूलि¦ स्त्री गवां खुरोत्थितो धूलिरत्र काले। गवां प्रचार-देशा{??} गृहागमनकाले गोखुरोद्धृतधूलियुक्ते समयभेदेसच कालो यथा
“सन्ध्यातपारुणितपश्चिमदिग्विभागेव्योम्नि स्फुरद्विरलतारकसन्निवेशे। रुद्धे गवां खुरपुटो-द्गलितैरजोभिर्गोधूलिरेव कथितो भृगुजेन योगः” पी॰धा॰ धृतवाक्योक्तः उपयमशब्दे

१२

७५ ।

७६ पृ॰ अस्यविवृतिर्दृश्या
“तिथ्यादिषु निषिद्धेषु चन्द्रताराविलोमतः। ऊषां गाधूलियोगं वा स्वीकृत्य गमनं चरेत्। प्राच्या-मूषां प्रतीच्याञ्च गोधूलिं वर्जयेन्नृपुः। दक्षिणे चाभि-[Page2705-b+ 38] जिच्चैवमुत्तरे च निशां तथा”। ज्यो॰ त॰ वराहःगोरजमु शब्दोऽप्यत्र उपयमशब्दे

२५

७५ ।

७६ पृ॰ उदा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधूलि¦ f. (-लिः) A period of the day, in the hot season when the sun is half risen; in the cold and dewy seasons, when the sun is full but mild; and in the three other seasons, sunset. E. गो, and धूलि dust.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोधूलि/ गो--धूलि f. " earth-dust " i.e. " a time at which mist seems to rise from the earth " , a period of the day (in the hot season) when the sun is half risen , (in the cold and dewy seasons) when the sun is full but mild , (and in the 3 other seasons) sunset Di1p.

"https://sa.wiktionary.org/w/index.php?title=गोधूलि&oldid=339766" इत्यस्माद् प्रतिप्राप्तम्